पृष्ठम्:भामती.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१पा.२व.१७]
[भामती]
[१८०]

एणस्तु तत्र श्रुतपूर्वेत्यर्थः । “भीषा” भिया “अस्मा”ब्रह्मणः । शेषमतिरेतिार्थम् ॥

अन्तर्याम्याधिदैवादिषु तद्धर्मव्य पदेशात ॥ १८ ॥

खकर्मेपार्जितं देहं तेनान्यच नियच्छति ।
तक्षादिरशरीरस्तु नामान्तर्यामितां भजेत् ॥

प्रवृत्तिनिमयलक्षणं हि कार्ये चेतनस्य शारीरिणः खशरी- । रेन्द्रियादै वा शरीरेण वा वास्यादैौ दृष्टं नाशरीरस्य ब्र ऋाणे भवितुमर्चति । नदि जातु वटाडुरः कुटजबीजा जायते । तदनेन जन्माद्यस्य यत इत्येतदप्याक्षिप्त वेदि तव्यम् । तस्मात्परमात्मनः शरीरेन्द्रियादिरहितस्यान्तर्यामि त्वाभावात् (१) प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वा ऽणिमाद्येश्वर्ययेगिनेो येोगिने वा जीवात्मनेो वा ऽन्त यमिता स्यात्। तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वा विज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टत्वश्रेोट्टत्व मन्टत्वविज्ञातृत्वानां श्रुतानामभावादु अनात्मत्वाचैष त श्रात्मेति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता । यद्यपि पृ थिव्याद्यभिमानिनेा देवस्यात्मत्वमति, अदृष्टत्वाद्यश्च सच् द्रष्टत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियेोगद्य, पृथिव्येव य स्यायतनममिखेकेो मनेाज्येोतिरित्यादिश्रुते, तथापि तस्य प्रतिनियतयमनाद् ‘यः सर्वान् खेलेकानन्तरो यमयति यः


(१)मिताया असंभवात्-पा० ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८७&oldid=138830" इत्यस्माद् प्रतिप्राप्तम्