पृष्ठम्:भामती.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा.२.१२]
[भामती]
[१७५]

मनीः । एष एव आमनीः । भामानि भानानि गीनि न यति लोकमिति भामंनोः । तदुक्तं श्रुत्या । 'तमेव भान्त मनभाति सर्वं तस्य भासा सर्बमिदं विभाति' इति ॥

स्थनादिव्यपदेशच्च ॥ १४ ॥

आशोत्तरमिदं ह्त्रम् । आशङ्कामाच । कथं पुनरि ति । स्थानिने चि स्थानं मधदृष्टम् । यथा यादसाम ब्धिः । तत्कथमत्यरूपं चक्षुरधिष्ठानं परमात्मनः परमम वत इति शङ्करार्थः । परिहरति । "अत्रोच्यत"इति। स्था नान्यादयो येषां ते स्थानादयो नामरूपप्रकारास्तेषां व्य पदेशात् सर्वगतस्यैकस्थाननियमो नावकस्पते । न तु ना- नास्थानत्वं नभसइव । नानासूचीपाशादिस्थानत्वम् । विशे घतस्तु ब्रह्मणस्तानितान्युपासनास्थानानोति तैरस्य युक्तो व्यपदेशः ॥

अपि च प्रकृतानुसारादपि ब्रौवात्र प्रत्येतव्यं, न तु प्र- तिबिम्बजोवदेवता इत्याच सूत्रकारः ।

सुखविशिष्टाभिधानादेव च ॥ १५ ॥

एवं खचूपाख्यायते । उपकोसले () च वै कामलायनः सत्यकाम जाबाले ब्रह्मचर्यमुवास, तस्याचार्यस्य द्वादश व षाण्यनुपचचार स चाचार्ये ऽन्यान् ब्रह्मचारिणः स्या- ध्यायं पाचयित्वा समावर्तयामास, तमेवैकमुप न स- मावर्तयति स्म, जायया च तत्समावर्तनायार्थितोपि तद्वच्च


(१) उपकोश छो-पा० २ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८२&oldid=137093" इत्यस्माद् प्रतिप्राप्तम्