पृष्ठम्:भामती.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.२ख.१२]
[भामती]
[१७२]

एतावतैव विद्यापसंचाराजोवस्य ब्रह्मात्मतापरतास्य लच्यत इत्याह । “तावता च'ति । चंदयति । “कथं पुनरिति। निराकरोति । “उच्यते । नेयं श्रुति'रिति । अनझन् जी वेो ब्रह्माभिचाकशीतीत्युते शङ्केत, यदि जीवे ब्रह्मात्मा नाश्नाति, कथं तस्मिन् भेतृत्वावगमः, चैतन्यस्माना धिकरणं हि भेतृत्वमवभासतइति । तनिरासायाच श्रुति “तयेोरन्यः पिप्पलं खाद्दत्ती'ति । एतदुक्तं भवति । नेदं भेत्तत्वं जीवस्य तत्त्वतेो, ऽपि तु बुद्भिसत्त्वं सुखादिरूपप रिणतं चितिच्छायापत्येापपन्नचैतन्यमिव भुङ्गे, न तु तत्त्वते। जीवः परमात्मा भङ्ग । तदतदध्यासभाष्ये टातव्याख्यानम् । तदनेन छत्वाचिन्तेोद्वाटिता ॥

अन्तर उपपत्तेः ॥ १३ ॥

नन्वन्तस्तङ्कर्मेपदेशादित्यनेनैवैतङ्गतार्थम् । सन्ति खख्ख चाप्यन्मृतत्वादये (१) ब्रह्मधर्माः प्रतिबिम्बजीवदेवताखसंभ विनः । तस्माद्रह्मधर्मोपदेशाद्रोवाच विवक्षितम् । साक्षा

एष 'दृष्यतइत्यतत् प्रत्यक्थं प्रयुज्यते ।
परेच्तं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥
उपक्रमवशात्पूर्वमितरेषां वि वर्णनम् ।
छतं न्यायेन येनैव स खख्वत्रानुषज्यते(२) ॥

फटतं पिबन्तावित्यत्र हि जीवपरमात्मानै प्रथमावगता


(१) प्यमृतत्वाभयत्वादयो-पा० 3 । (२) नुयुज्यते-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७९&oldid=137089" इत्यस्माद् प्रतिप्राप्तम्