पृष्ठम्:भामती.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.१.ख.११]
[भामती]
[१७०]

कर्ममेोचरमनतिक्रान्तौ । 'जीवेो हि भेतृतया बुद्विश्व भे। मसाधनतया धर्मस्य गेोचरे स्थिते, न तु ब्रह्म । तस्या तदायक्तत्वात् । किं च ऋायातपाबिति तमःप्रकाशावुतैः । न च जीवः परमात्मने ऽभिन्नस्तम । प्रकाशरूपत्वात् । बुद्धिस्तु जडतया तम इति शक्येपदेष्टुम् । तस्मादुद्वि जीवावत्र (१) कथ्येते । तचापि प्रेते विचिकित्सापनुत्तये बु द्वेभेदेन परलेोकी जीवे दर्शनीय इति बुद्धिरुच्यते । एवं प्राप्त ऽभिधीयते ।

ऋतपानेन जीवात्मा निश्चितास्य द्वितीयता ।
ब्रह्मणैव सरूपेण न तु बुद्धमा विरूपया ॥
प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति ।
गुचाश्रयत्वं चरमं व्याख्येयमविरोधतः ॥

गैः सद्वितीयेयुते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना । तदिच् चेतना जीवः सरूपेण चे तनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया वि रुपया बुद्या । तदेवमृतं पिबन्तावित्यत्र प्रथममवगते ब्र ह्मणि तदनुरोधेन चरमं गुचाश्रयत्वं शालग्रामे हरिरिति वझ्याख्येयम् । बङ्गलं हि गुचाश्रयत्वं ब्रह्मणः श्रुतय श्रा जुः । तदिदमुतं तद्दर्शनादिति । तस्य ब्रह्मणे गुचाश्रय त्वस्य श्रुतिषु दर्शनादिति । एवं च प्रथमावगतब्रह्मानुरो धेन तुकृतलेाक्रवर्तित्वमपि तस्य लक्षणया ऋत्रिन्यायेन ग मयितव्यम् । छायातपत्वमपि जीवस्याविद्याश्रयतया ब्र


(१) जीवावेवात्र-पा० १ | 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७७&oldid=137056" इत्यस्माद् प्रतिप्राप्तम्