पृष्ठम्:भामती.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.१.ख.८]
[भामती]
[१६८]

रुपसेचनतया कल्प्यते (१)। न च जीवस्य कार्यकरणसंघाते . ब्रह्माच्चत्त्रादिरूपेो भव्यः, कस्य चित् कूरसत्त्वस्य व्याघ्रादे कषिङ्गवेत्, न तु सर्वः सर्वस्य जीवस्य । तेन ब्रह्मक्षत्त्रवि षयमपि जीवस्यात्तृत्वं नव्यान्नेति (२) किमङ्ग पुनर्धत्यूपसेच नप्राप्त चराचरम् । न चादनपदात् प्रथमावगतभाग्यत्वानु रोधेन यथासंभवमतृत्वं येोज्यतइति युक्तम् । नोदन पदं श्रुत्वा भेग्यत्वमाच्, किं तु लक्षणया । न च लाक् णिकभेोग्यत्वानुरोधेन ‘मृत्युर्यस्येपसेचनमिति च ‘ब्रह्मक्षत्त्रं चेति च श्रुती संकेोचमर्चतः । न च ब्रह्मक्षत्त्रे एवात्र वि वशिते । मृत्यूपसेचनेन प्राणभृन्मात्रेोपस्थापनात् । प्राणिषु प्रधानत्वेन च ब्रह्मचत्रेोपन्यासस्येोपपत्तेः । अन्यनिवृत्तेरशा ब्दत्वात्, अनर्थत्वाच्च । तथा च चराचरसंचर्तृत्वं परमा मन एव, नागे,नपि जीवस्य । तथा च ‘न जायते त्रिय ते वा विपश्चिदिति ब्रह्मणः प्रकृतस्य न चानं भविष्यति । ‘क इन्था वेद् यत्र स' इति च दुर्वानत्वमुपपत्स्यते । जी वस्य तु सर्वलेोकप्रसिद्धस्य न दुघनता । तस्मादत्ता प रमात्मैवेति सिद्धम् ॥

गुहा प्रावष्टावात्माना हि तद्दर्शनात् ॥ १० ॥

संशयमाच् । “त"ति । पूर्वपक्षे प्रयाजनभाच । “यदि


(१) कल्पते- पा० २. ॥ ३ ॥

(१) प्राप्तोति-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७५&oldid=137054" इत्यस्माद् प्रतिप्राप्तम्