पृष्ठम्:भामती.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.१०]
[१५१]

पर इति वाक्यं शक्यम् । तस्मात्तेज एव ज्येतिर्न ब्रह्म ति प्राप्तम् । तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षेोपन्यासेन प्रतिपशान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् । चक्षुवृत्तेर्निरो धकमित्यर्थावरकत्वेन । श्राशेप्ता ऽऽच । “ननु कार्यस्या पी'ति । समाधातैकदेशी बूते । “अस्तु तचति । यते जेोबन्नाभ्यामसंपृक्तं तदत्रिवृत्कृतमुच्यते । आक्षेप्ता दूषयति । “ने'ति। नचि तत् क चिदप्युपयुज्यते सर्वाखर्थक्रियातु त्रिवृ त्कृतस्यैवेोपयोगादित्यर्थः । एकदेशिनः शङ्कामाच् । “इद मेव'ति । श्राक्षेप्ता निराकरोति। “न , प्रयेजनान्तरे’ति । एकैकां विवृतंत्रिवृतं करवाणीति तेजःप्रभृत्युपासनामात्र(१)- विषया श्रुतिर्न संकेोचयितुं युक्तोत्यर्थः । एवमेकदेशिनि दू षिते परमसमाधाता पूर्वपक्षी बूते । “अस्तु तर्चि विवृत्ष्ठ तमेवेति । “भागिनी” युक्ता । यद्यप्याधारबङ्गत्वश्रुतिर्बन्न एयपि कस्पितेोपाधिनिबन्धना (२) कथं चिदुपपद्यते । तथापि यथा कार्ये ज्येतिष्यतिशयेनेोपपद्यते न तथा ऽबेत्यत उक्तम् 'उपपद्यतेतरामि"ति । “प्राकृतं” प्रछतेजीतं, कार्यमिति या वन् । एवं प्राझे, उच्यते ।

सर्वनामप्रसिद्धार्थे प्रसाध्यार्थविघातकृत् ।
प्रसिद्यपेक्षि सत्पूर्ववाक्यखमपकर्षति ॥
तद्दलात्तेन नेयानि तेजेखिङ्गान्यपि ध्रुवम् ।
ब्रह्मण्येव .प्रधानं हि ब्रह्मच्छन्दो न क्व तु ।


(१) पास्यमात्र-पा० १ । ४ । (२) कल्पितोपानानि-पा० २ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५८&oldid=136817" इत्यस्माद् प्रतिप्राप्तम्