पृष्ठम्:भामती.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा. १ख.२२]
[१४५]

वक्तव्यं, न खखनुन्मत्त आन्धान् पृष्टः केोविदारानाचष्टे । तदिचाख खेोकस्र का गतिरिति प्रश्रेो दृश्यमाने नाम रूपप्रपञ्चमात्रविषय (१) इति तदनुरोधाद्य एव सर्वस्य खेाक स्य गतिः स एवाकाशशब्देन प्रतिवक्तव्यः । न च भूता काशः सर्वस्य लेोकस्य गतिः । तस्यापि लेाकमध्यपातित्वात् तदेव तस्य गतिरित्यनुपपत्तेः । न चेत्तरे भूताकाशश्रवणा तांकाशकार्यमेव पृष्टमिति युक्तम् । अस्य प्रथमावग तस्यानुपजातविरोधिनेा लेोकसामान्यविषयस्येोपञ्जातविरोधि नारत्रण स्काचानुपपत्तः, तदनुराधनान्तरव्याख्यानात् । न च प्रश्नेन पूर्वपक्षरूपेणावयितार्थेनेोत्तरं व्यवस्थितार्थे न श क्यं नियन्तुमिति युक्तम् । तन्निमित्तानामज्ञानसंशयविप यसानामनवस्थानेपि तस्य खविषये व्यवस्थानात् । अन्यथे। तरस्यानालम्बनत्वापत्तवैयधिकरण्यापत्तेर्वा । अपि चेत रोपि बइसमञ्जसम् । तथाहि । ‘सर्वाणि च वा इमानि भू तान्याकाशादेव समुत्पद्यन्त इति सर्वशब्दः कथं चिद्रूपवि षये व्याख्येय काश एव कारणम् (२)अपि तु तेजेापि । एवमन्नस्यापि ना काशमेव कारणम् अपि तु पावकपाथर्सी अपि । मलकार एणविवक्षायां तु ब्रह्मण्येवावधारणं समञ्जसम् । असमञ्जसं तु भूताकाशे । एवं सर्वेषां भूतानां खयेा ब्रह्मण्येव । एवं सर्वे भ्येो ज्यायस्खं ब्रह्मण एव । परमयवं ब्रौव । तस्मात्सर्वेषां ले


(१) मात्रगतिविषय-पा० २ ॥ ४ ॥

(२) नस्वल्वयमाकाश एव पाथःकारणम्-पा० ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५२&oldid=136800" इत्यस्माद् प्रतिप्राप्तम्