पृष्ठम्:भामती.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ पा.१ख.१९]
[भामती]
[१४०]

त्वप्राधान्यमिति , उपायेोपेययेर्मन्त्रब्राह्मणायेर्विप्रतिपत्तिः स्या दिति ॥ ‘नेतरे ऽनुपपत्ते ' ॥ श्रव इतश्वानन्दमय इति भाष्यस्य स्थाने इतश्च ब्रह्म पुच्छं प्रतिष्ठेति पठितव्यम्। भेद व्यपदेशाच ॥ श्रवापीतवानन्दमय दूत्यस्य चानन्दमयाधि कार इत्यस्य च भाष्यस्य स्थाने ब्रह्म पुच्छं प्रतिष्ठेति च ब्रह्म पच्छाधिकार इति च पठितव्यम् । ‘कामाच नानुमानापे शा' ॥ ‘श्रमिन्नस्य च तद्येगं शास्ति' । इत्यनयेोरपि स् त्रयेोर्भाध्ये आनन्दमयस्थाने ब्रह्म पुच्छं प्रतिष्ठेति पाठेो (१) द्रष्टव्यः ॥ ‘तद्धेतुक्यपदेशाच' ॥ विकारख्यानन्द्रमयस्य ब्रह्म पुच्छमवयवश्चेत् कथं सर्वस्यास्य विकारजातस्य सानन्दम यस्य ब्रह्म पुच्छं कारणमुच्येत ‘इदं सर्वमसृजत, यदिदं किं चेति श्रुत्वा । नह्वानन्दमयविकारावयवे ब्रह्मविकारः सन् सर्वस्य कारणमुपपद्यते । तस्मादानन्दमयविकारावयवेो ब्र हति तदवयवयेोग्यानन्दमये विकार इच् नेोपास्यत्वेन विवशित, किं तु खप्रधानमिच ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥

अन्तस्तद्धमपदेशात ॥ २० ॥

पूर्वस्मिन्नधिकरणे ऽपास्तस्मखविशेषब्रह्मप्रतिपत्त्यर्थमुपाय तामात्रेण पञ्च केशा छपाधयः स्थिता, न तु विवशिताः । ब्रह्रैव तु प्रधानै ' छा पुच्छं प्रतिष्ठेति ज्ञेयत्वेनेोपछिन्नमि ति निणतम्। संप्रति तु ब्रह्म विवक्षितेोपाधिभेदमुपास्यत्वे


(१) ब्रह्मपुच्छपाठो-पा० १ | २ | 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४७&oldid=136745" इत्यस्माद् प्रतिप्राप्तम्