पृष्ठम्:नवरात्रप्रदीपः.djvu/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

नवरात्रप्रदीपे समुपात्तानां विशिष्टशब्दानां

सार्था सूची ।

नवरात्र=तिथिनवकक्रियमाणपूजाप्रधानात्मक व्रतम् । अतिविस्तृत ग्रन्थे ।
एकभक्त=एकवारभोजनात्मकव्रतम् ।
नक्त=दिवाभोजनत्यागपुर सररात्रिभोजनात्मकव्रतम् ।
अयाचित=याच्ञा विना लब्धस्य भोजनात्मकव्रतम् ।
नक्तव्रत=नक्तकालक्रियमाणपूजाप्रधान व्रतम् ।
महाष्टमी=आश्विनशुक्लाऽष्टमी ।
महानवमी=आश्विनशुक्ला नवमी ।
किंचिद्भक्षण= अव्रतध्नापोमूलादिभक्षणम् ।
विजयकाल=आश्विनशुक्लदशम्या एकादशो मुहूर्तः ।

श्रीः

नवरात्रप्रदीपस्थविषयसूची ।

सं०  विषयाः  पृ

१. मङ्गलाचरणम् ।  

२. नवरात्रपदार्थनिर्णयः । १

३. नवरात्रशब्द. कालवचन कर्मवचनो वा ? । १

४. पूर्वं कालवचनत्वसाधनविचारः । २

५. कालवचनत्वस्य खण्डनपूर्वकं कर्मवचनत्वनिरूपणम् । ३

६. रात्रिपदार्थनिर्वचनम् । ८

७. नवरात्रस्य नक्तव्रतत्वसिद्धान्त । ११

८. नवरात्रारम्भदिननिर्णय. । १७

९. प्रतिपन्निर्णयः । १८