पृष्ठम्:भामती.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१पा. १ख.५]
[भामती]
[१२८]

श्रुत्यन्तरमपि पठति । “तथान्यत्रेति । ब्रह्म चतुष्पादष्टा शाफ षोडशकलम् । तद्यथा, प्राची प्रतीची दक्षिणेादीचीति तदधं शएफः । तथा पृथिव्यन्तरिएं द्यौः समुद्र इत्यपराछ् तसः कला द्वितीयः पादोनन्तवान्नाम । तथाझि खर्यश्च न्द्रमा विद्युदिति चतस्रः कलाः, स ज्येोतिष्मान्नाम द्वतीयः पादः । प्राणश्चक्षुः श्रेोत्रं वागिति चतस्रः कलाः स चतुर्थ श्रायतनवान्नाम ब्रह्मणः पादः । तदेवं षोडशकल घेोडश वयवं ब्रह्मोपाख्यमिति (१) । स्यादेतत् । ईशतेरिति तिपा धातुखरूपमुच्यते, न चाविवक्षितार्थस्य धातुस्वरूपस्य चेत नेपादानसाधनस्वसंभव इत्यत श्राच् । ‘ईक्षते'रिति । धा त्वर्थनिर्देशोभिमतेो,विषयिणा विषयलक्षणात् । प्रसिद्धा चेयं लक्षणेत्याच । “यजतेरितिवदिनि । “यः सर्वज्ञः” सामान्य त, “सर्वविदिति विशेषतः (२) । सांख्यीयं स्वमतसमाधा नमुपन्यस्य दूषयति । “यत्तूतं सत्त्वधर्मेणेति । पुनः सां ख्यमुपस्थापयति । “ननूत'मिति । दूषयति । “तदपी'ति । समुदाचरदृत्ति तावन्न भवति सत्त्वं, गुणवैषम्यप्रसङ्गेन सा यानुपपत्तेः । न चाव्यक्तेन रूपेण ज्ञानमुपयुज्यते, रजस्तम सेस्तत्प्रतिबन्धस्यापि (३) खत्मेण रुपेण सङ्गावादित्यर्थः । अ पि च चैतन्यप्रधानवृत्तिवचने जानातिर्न चाचेतने वृतिभावे


(१) मिति श्रुत्यन्तरे षोडशकलं ब्रह्म प्रासिद्धम्-पा० ३ ।

(२) यः सर्वज्ञ इत्यादि विशेषत इत्यन्तं 3 नास्ति ।

(3) बद्धत्वस्यापि-पा० २ | 3 |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३५&oldid=136703" इत्यस्माद् प्रतिप्राप्तम्