पृष्ठम्:भामती.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[म.१ पा-१ख.४]
[११९]

पपद्यते (१)इति । न च प्रमातुरात्मने ऽन्वेष्टव्य आत्मा ऽन्य इत्याच । “अन्विष्टः स्यात्प्रमातैव पाप्मदेषादिवर्जितः” ।

उक्तं योवास्ययैवेयकनिदर्शनम् । स्यादेतत् । अप्रमाणा त्कथं पारमार्थिकाद्वैतानुभवात्यत्तिरित्यत आह । “देहात्मप्रत्ययेो यद्वतप्रमाणत्वेन कपितः । खैकिक तद्यदेवेदं प्रमाणं तु” “श्रात्मनिश्चयात्' ॥

श्रा ब्रह्मखरूपसाक्षात्कारादित्यर्थः । एतदुक्तं भवति । पा रमार्थिकप्रपञ्चवादिभिरपि देचादिष्वात्माभिमानेा मिथ्येति वक्तव्यं, पमाणबाधितत्वात् । तस्य च समस्तप्रमाणकारण त्वं भाविकलेोक(२)याचावात्विं चाभ्युपेयम् । सेयमस्माक मप्यद्वैतसाक्षात्कार विधा भविष्यति । न चायमहेतसाक्षा त्कारेप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः । यस्तु सा ऋात्कारे भाविकेो, नासै कार्य:स्तस्य ब्रह्मखरूपत्वात् । श्र विद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्या, न तच का चिद नुपपत्तिः । तथा च श्रुतिः ।

'विद्यां पचाविद्य च यस्तद्देोभयं सच ।'

अविद्यया मृत्युं तीत्र्वा विद्यया ऽमृतमश्रुते' ।। इति ।


(१) नोत्पद्यते--पा० २ । ४ ।

(२) कारणत्वं स्वाभाविक लोक-पा० १ । कारणरव भाविक लोक- पा० ५. । कारणरवं च भाविकलोक-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२६&oldid=134996" इत्यस्माद् प्रतिप्राप्तम्