पृष्ठम्:भामती.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[का.१पा १ वह.४]
[भामती]
[११४]

निवृत्यैोदासीन्यमेवेति । औदासीन्यमजानतेोप्यस्तीति प्रस् तक्रियानिवृत्येोपलच्य विशिनष्टि । किमक्रियार्थवेना नर्थक्यमाशङ्क क्रियार्थत्वापवर्णनं जैमिनीयमसमञ्जसमेवे त्युपसंचारव्याजेन परिहरति । “तस्मात्पुरुषार्थे'ति । पुरुषा थर्थानुपयेग्युपाख्यानादिविषयावक्रियार्थतया क्रियार्थतया च पूर्वोत्तरपशै, न टिपनिषद्दिषयेौ । उपनिषदां खयंपुरुषा र्थब्रह्मरुपावगमपर्यवसानादित्यर्थः । यदप्यैपनिषदात्मज्ञान मपुरुषार्थं मन्यमानेोत्तं कर्तव्यविध्यनुप्रवेशमन्तरेणेति । अत्र निगूढाभिसंधिः पूर्वेतं परिचारं झारयति । “तत् परि इत"मिति । अत्राशेन्ना स्वेोक्तमर्थ स्मारयति । “ननु श्रुत ब्रह्मणे ऽपीति । निगूढमभिसंधिं समाधातेद्वाटयति । “श्र- मा सांसारिकधर्मनिवृत्तिकारणमपि तु साक्षात्कारपर्यन्त म् । ब्रह्मसाक्षात्कारवान्तःकरणवृत्तिभेदः श्रवणमननादिज नितसंस्कारसचिवमनेोजन्मा षड्जादिभेदस्ाशात्कारइव गा चमक्षेन्द्रजालसाशात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्च त्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् । तस्माद्भज्जुस्वरूप कथनमुख्यतैवावेति सिद्दम् । अत्र च वेदप्रमाणमूलतया वेदप्रमाणजनितेत्युक्तम् । अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्यमाच् । “नचि धनिन' इति । श्रुतिमवेदाच परिचरति । “न मशरीरत्वस्ये'ति । यदि वास्तवं स

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२१&oldid=134989" इत्यस्माद् प्रतिप्राप्तम्