पृष्ठम्:भामती.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[स्र.१.पा.१.ख.४]
[१११]

तदेव विभजते । “श्रक्रियार्थाना"मिति । स्यादेतत् । वि धिविभक्तिश्रवणात् कार्ये तावदव प्रतीयते, तश्च न भावा र्थमन्तरेण। न च रागतः प्रवृत्तस्य चनपानादावकस्मादै दासोन्यमुपपद्यते विना विधारकप्रयत्नम् । तस्मात् स एव प्रवृत्युन्मुखानां भनेोवाग्देचानां विधारकः प्रयत्रेो निषेध विधिगेचरः क्रियेति नाक्रियापरमस्ति वाक्यं किं चिदपी त्याच् । “न च' “इननक्रियानिवृत्यैौदासीन्यव्यतिरेकेण ” “नञ्जः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुम्’ । केन हेतुना न शक्यमित्यत श्राच् । “स्वभावप्राप्तच्छ्न्य थर्थानुरागेण” नञ्जः । श्रयमर्थः । हननपानपरो हि विधिप्रत्ययः प्रतीयमानस्ते एव विधत्तइत्युत्सर्गः । नचैते शकये विधातुम् । रागत प्राप्तत्वात् । न च नञ्जः प्रसज्यप्रतिषेधेो विधेयः । तस्या येौदासीन्यरूपस्य सिद्वतया प्राप्तत्वात् । न च विधारक प्रयत्रः । तस्याश्रुतत्वेन खच्यमाणत्वात् । सति संभवे च ख क्षणाया अन्यायत्वात् । विधिविभक्तोय रागतः प्राप्तप्रवत्य नुवादकत्वेन विधिविषयत्वायेोगात् । तस्माद् यत् पिबेड् च न्यादेत्यनूद्य तत्रेति निषिध्यते, तदभावेो शाप्यते, न तु न अथै विधीयते । अभावश्च स्वविरधिभावनिरुपणतया भा वष्शयांनुपातीति सिद्धे सिद्धवत् साध्ये च साध्यवद् भासत इति साध्यविषयेो नञ्अर्थः साध्यवद् भासतइति नञ्जअर्थः कार्य इति मस्तदिदभाच् । “नञ्चैष स्वभाव” इति । ननु बो कुतो ऽकस्मान्निवृत्तिरित्यत श्राह । “श्रभावबुद्धिदासोन्य ”-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११८&oldid=134986" इत्यस्माद् प्रतिप्राप्तम्