पृष्ठम्:भामती.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा.१ख.४]
[१०५]

शतइत्युक्तम् । अथ मा भूत्स्वरूपेण पुरुषेiचेय: उपादेये । वा, तदीयस्तु कविद्वर्मे चास्यते कविवेोपादास्यतइत्यत आच । “विक्रियात्विभावाच्च कूटस्यनित्यः” । विविधापि धर्मलक्षणावस्थापरिणामलक्षणे विकारो नास्तीत्युक्तम् । अपि चात्मनः परमार्थस्ते धर्मे ऽपि परमार्थसन्निति न तस्या मवदन्यथात्वं कारणैः शक्यं कर्तुम् । न च धर्मान्यथा त्वादन्ये विकारः । तदिदमुक्तम् । विक्रियान्विभावादिति । तुगममन्यत् । यत्पुनरेकर्देशिना शाखविद्दचनं साशित्वेना नुक्रान्तं तदन्यथेोपपादयति । “यदपि शाखतात्पर्यविदाम नुक्रमण'मिति । दृष्टो हि तस्यार्थः प्रयेाजनवदर्थावबेोधन मिति वक्तव्ये धर्मजिज्ञासायाः प्रकृतत्वाङ्कर्मस्य च कर्मत्वात् कर्मीवबेोधनमित्युक्तम् । न तु सिङ्करूपब्रह्मावबेोधनं व्या पारं (१) वेदस्य वारयति । नहि सामशर्मणि प्रकृते तङ्गु एणाभिधानं परिसंचष्ट विष्णुशर्मणे गुणवत्ताम् । विधिशाख विधीयमानकर्मविषयं प्रतिषेधशास्त्रं च प्रतिषिधमानकर्म विषयमित्युभयमपि कर्मवबेोधपरम् । अपि चाम्नायस्य क्रि यार्थत्वादिति शाखकृद्वचनं तत्रार्थग्रचणं यद्यभिधेयवाचि त तेो भूतार्थनां द्रव्यगुणकर्मणा(२)मानर्थकंघमनभिधेयत्वं प्रस जघेत, नहि ते क्रियार्थ इत्यत श्राच् । “अपि चान्नाय स्ये'ति । यद्युच्येत नचि क्रियार्थत्वं क्रियाभिधेयत्वमपि तु


(१) वबोधनव्यापारत्वं—पा० २ । ४ ।

(२) द्रव्यगुणंकर्मशाब्दाना-पा० २ । ४ । परं तु द्रव्यगुणकर्मणामित्यव कल्पत रुघतः पाठ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११२&oldid=134958" इत्यस्माद् प्रतिप्राप्तम्