पृष्ठम्:भामती.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र:१पा.१ख.४]
[९९]

उपादेये वा यं पुरुषः कर्तुमकर्तुमन्यथा वा कर्तु शक्रे ति । तत्रैव च समर्थः कर्ती ऽधिकृते नियेज्येो भवति । न चैवंभूतान्यात्मश्रवणमननेापासनदर्शनानीति विषयतद नुष्ठाचेर्विधिव्यापकयेोरभावाद् विधेरभाव इति प्रयुक्ता अपि लिङादयः प्रवर्तनायामसमर्था उपलइव झुरतैचण्यं ण्ठमप्रमाणीभवन्तीति । “अनियोज्यविषयत्वा’दिति । स् थे हि कर्ती ऽधिकारी नियेज्यः । असामर्थतु न क । तते नाधिकृते न नियेोज्य इत्यर्थः । यदि विधेर वान्न विधिवचनानि, किमर्थानि तईि वचनान्येतानि वि धिच्छायानीति पृच्छति । “किमर्थानी'ति । न चानर्थका नि युक्तानि, खाध्यायविध्यधीनग्रचणत्वानुपपत्तेरिति भावः । उत्तरम् । “खाभाविके'ति । अन्यतः प्राप्ता एव हि श्रवणा दयेो विधिसरूपैर्वाक्यैरनूद्यन्ते । न चानुवादो ऽप्यप्रये। जनः । प्रवृत्तिविशेषकरत्वात् । तथाचि । तत्तदिष्टानिष्टवि षयेप्साजिच्छासापहृतपद्यतया बहिर्मुखे न प्रत्यगात्म नि समाधातुमर्चति । आत्मश्रवणादिविधिसरूपैस्तु वचनैर्म नसेो विषयखेतः खिलीकृत्य प्रत्यगात्मस्रोत उद्दाव्यते इ ति प्रवृत्तिविशेषकरतानुवादानामस्तीति सप्रयोजनतया खा ध्यायविध्यधीनग्रचणत्वमुपपद्यतइति । यञ्च चेदितमात्म ज्ञानमनुष्ठानानङ्गत्वादपुरुषार्थमिति । तदयुक्तम् । खते। ऽस्य पुरुषार्थत्वे सिद्धे यदनुष्ठानानङ्गत्वं तडूषणं न दूष णमित्याह । “यट्पो'ति । “अनुसंज्वरेत्’ शरोरं परि तप्यमानमनुतप्येत । तुगममन्यत् । प्रकृतमुपसंचरति । “त-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०६&oldid=134798" इत्यस्माद् प्रतिप्राप्तम्