पृष्ठम्:भामती.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१पा.१ख.४]
[भारती]
[९४]

प्रमेयं घटादि व्याप्रेोतीत्यविद्याविलसितम् । तदस्या वि षयीश्तेदासीनतत्पदार्थप्रत्यगात्मसामानाधिकरण्येन प्रमा ढत्वाभावात् तन्निवृत्तौ प्रमाणादयतिस्रो विधा निवर्तन्ते नहि पत्कुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्च न्तोति । तथाद्दि ।

विगलितपराग्वृत्यर्थत्वं यदस्य तदखतदा
त्वमिति .ि पदेनैकार्थत्वे त्वमित्यपि यत्पदम् ।
तदपि च तदा गत्वेकाथ् विश:चिदात्मतां
त्यजति सकलान् कार्टत्वादीन् पदार्थमलान्निजान् ॥

इत्यान्तरोकः । अत्रैवार्थ श्रतीरुदाचरति । “तथा च कल्पिते'ति । परपक्षे मेश्स्यानित्यतामापादयति । “यस्य त्विति । कार्यमपूर्वे यागादिव्यापारजन्यं तदपेक्षते मेोशः इणिक ज्ञानमात्मेति बेङ्काः । तथा च विशङ्कविज्ञाने त्यादी मेाक्ष इति निर्वत्र्ये मेोश अन्येषां तु संसारख् पावस्यामपचाय या कैवल्यावस्थावाप्तिरात्मनः स मेोक्ष दू ति विकार्ये मेोक्षः । यथा पयसः पूर्ववस्थापचानेनाव स्यान्तरप्राप्तिर्विकारे दधीति । तदतयेः पश्येरनित्यता मेोक्षशस्य, कार्यत्वाद्, दधिघटादिवत् । अथ यदतः परो दि वेो ज्येतिदीप्यतइति श्रुतेर्बह्मणे विष्ठाताविछतदेशभेदा वगमादविकृतद्देश्ब्रह्मप्राप्तिरुपासनादिविधिकार्यं भविष्यति तथा च प्राप्यकर्मता ब्रह्मण इत्यत श्राच् । “न चाप्यत्वेना पी'ति । अन्यदन्येन विद्वातदेशपरिचाण्या ऽविष्टतद्देश प्रा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०१&oldid=134793" इत्यस्माद् प्रतिप्राप्तम्