पृष्ठम्:भामती.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा. १ख.४]
[९३]

धीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते श्रात्मन्यात्मा वा अर द्रष्टव्य इति दर्शनं गुणकर्म विधीयते । ‘यैस्तु द्रव्यं चिकी ते गुणस्तव प्रतीयत'इति न्यायात्, श्रत श्राच । “न चेदं ब्रह्मात्मैकत्वविज्ञान"मिति । कुतः, “संपदादिरूपे चि ब्रह्मात्मैकत्वविज्ञान'इति। दर्शपूर्णमासप्रकरणे चि समाम्ना नमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते । न चा मा वा श्ररे द्रष्टव्य इत्यादि कस्य चित् प्रकरणे समाम्नात म् । न चानारभ्याधीतमपि । यस्य पर्णमयो जुहर्भवतीत्यव्य भिचरितक्रतुसंबन्धजुइद्दारेण जुहुपदं क्रतुं स्मारयदाक्येन क्रतुशेषभावमापादयति, एवमात्मा नाव्यभि चरितक्रतुसंबन्धे येन तद्दर्शनं क्रत्वङ्ग सदात्मानं क्रत्वर्थे संस्कर्यात् । तेन यद्ययं विधिस्तथापि तुवर्ण भार्यमितिवद् विनियोगभङ्गेन प्रधानकर्मवापूर्वविषयत्वान्न गुणकर्मेति ख वीयस्यैतद्दषणमनभिधाय सर्वपश्शसाधारणं दूषणमुक्तम् । तदतिरोहितार्थतया न व्याख्यातम् । किं च ज्ञानक्रिया विषयत्वविधानमस्य बङ्गश्रुतिविरुद्धमित्याच् । “न च वि दिक्रिये'ति । शाइते । “अविषयत्व'इति । नतश्य शान्ति कर्मणि वेतालेोदय इति भावः । निराकरोति “न' । कु तः । “अविद्याकखिपतभेदनिवृत्तिविषयत्वा”दिति । सर्वमेव चि वाक्यं नेदंतया वस्तुभेदं बेोधयितुमर्चति, नचीशुक्षीर गुडादीनां मधुररसभेदः शक्य आख्यातुम्, एवमन्यत्रापि सर्वेच द्रष्टव्यम् । तेन प्रमाणान्तरसिद्धे लेकिएवाथं य दा गतिरीदृशी शब्दस्य, तदा कैव कथा प्रत्यगात्मन्यले क्रिके । अदूरविप्रकर्षण तु कथं चित्प्रतिपादनमिचापि स् मानम् । त्वंपदार्थ चि प्रमाला प्रमाणाधीनया प्रमित्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१००&oldid=134792" इत्यस्माद् प्रतिप्राप्तम्