पृष्ठम्:भामती.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा.१ख.४]
[८७]

इत्यादयेो विधिसरूपा न विधय इति तात्पर्यार्थः । शु तिस्मृतिन्यायसिद्धमित्युक्त, तच श्रुतिं दर्शयति । “त- था च श्रुति"रिति । न्यायमाछ । “श्रत रवेति । यकिख खाभाविकं तन्नित्यं, यथा चैतन्य, स्वाभाविकं चेदं त स्रान्नित्यम् । परे चि इयीं नित्यतामाचुः । कूटखनित्यतां परिणामिनित्यतां च, तच नित्यमित्यत मा भूदस्य परिणामिनित्यतेत्यत श्राच । “तत्र किं चि"दिति । परि एामिनित्यता हि न पारमार्थिको । तथाहि । तत्सर्वात्मना वा परिणमेदेकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याचतिः, एकदेशपरिणामे वा स एकदेशस्ता भित्रे वा ऽभिन्नेो वा । भिन्नशेत् कथं तस्य परिणामः । नचान्य झिन्परिणममाने ऽन्यः परिणमते, ऽतिप्रसङ्गात् । अभेदे वा कथं न सर्वात्मना परिणामः । भिन्नाभिधं तदिति चेत्, तथाचि तदेव कारणात्मना ऽभिन्न भित्रं च कार्या मना कटकादयद्वाभिन्ना चाटकात्मना भिन्नाश्च कटका द्यात्मना । न च भेदाभेदार्विरोधात्रैकत्र समवाय इति युक्तम् । विरुद्धमिति नः का संप्रत्ययेो यत्प्रमाणविषर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथा भाव एव । कुण्डलमिदं सुवर्णमिति सामानाधिकरण्यप्रत्यये व्यक्त भे दाभेदैौ चकास्तः । तथाचात्यन्तिके ऽभेदेन्यतरस्य द्दिरव भासप्रसङ्गः । भेदे चात्यन्तिके न सामानाधिकरण्यं, गावा ववत् । श्राधाराधेयभावे एकाश्रयत्वे वा न सामानाधिक एयं, नचि भवति कुण्ड बढ्रमिति । नाप्येकासनखयेोचैत्र वयेोचैवेो मैच इति । से ऽयमबाधितो ऽसंदिग्धः सर्वजनी सामानाधिकरण्यप्रत्यय एव कार्यकारणयेभेदाभेदै व्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९४&oldid=134786" इत्यस्माद् प्रतिप्राप्तम्