पृष्ठम्:भामती.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[चा.९ पा१ख.४]
[भामती]
[७८]

चेत्याच । “न च तेषा’मिति । सापेशत्वेनाप्रामाण्यं पूर्व पक्षबीजं दूषयति। “न च परिनिष्ठितवतुखरूपत्वेपो'तेि । श्रयमभिसन्धिः । पुंवाक्यदृष्टान्तेन (१) हि भूतार्थतया वे दान्तानां सापेक्षत्वमाशङ्कयते, तवैवं भवान् पृष्टा व्याच छाम्, किं वाक्यानं सापेक्षता भूतार्थत्वेनाद्दे पैौरुषेयत्वेन । यदि भूतार्थत्वेन ततः प्रत्यशादीनामपि परखरापेशत्वेनाप्रा माण्यप्रसङ्ग, तान्यपि भूतार्थीन्येव । अथ पुरुषबुद्धिप्रभवतया पुंवाक्यं सापेष्ठाम्, एवं तर्चि तदपूर्वकाणं वेदान्तानो भू वार्थनामपि नाप्रामाण्यं प्रत्यशादीनामिव नियतेन्द्रियलि ऽङ्गादिजन्मनाम् । यद्युच्येत सिद्धे किलापैौरुषेयत्वे वेदान्ता नामनपेशतया प्रामाण्यं , तदेव तु भूतार्थत्वेन स्मद्दद्यत् न सिध्यति, भूतार्थस्य शब्दानपेशेण पुरुषेण मानान्तरतः (२) शक्षज्ञानत्वाद्दद्धिपूर्वविरचनेोपपत्ते, वाक्यत्वादिलिङ्गकस्य वे दपैौरुषेयत्वानूमानस्याप्रत्यूचमुत्पत्तेः । तस्मात्पौरुषेयत्वेन सापेशत्वं दुर्वारं, न तु भूतार्थत्वेन । कार्यार्थत्वे तु का यस्यापूर्वस्य मानान्तरागेचरतया ऽत्यन्ताननुभूतपूर्वस्य त त्वेन समारोपेण वा पुरुषबुद्वाक्नारोहात् तदर्थानां वे न्तानामशक्यरचनतया पैौरुषेयत्वाभावादनपेशं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानं कार्यपरत्वमातिष्ठामक्षे ॥ अत्र बूमः। किं पुनरिदं कार्यमभिमतमायुष्मतः, यद्दश्क्यं पुरुषेण घातुम् । अपूर्वमिति चेत्, चन्त कुतख्यमस्य लिङाद्यर्थत्वं, तेनालैकिकेन संगतिसंवेदनविरचात् । खे कानुसारतः क्रियाया एव लैकिक्षा कार्यीया लिङादेर


(१) पुंवाक्यनिदर्शनेन-पा० १ ।

(२) मानान्तरतो ऽपि-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८५&oldid=134779" इत्यस्माद् प्रतिप्राप्तम्