पृष्ठम्:भामती.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा१ख. ३]
[७३]

“यद्यद्विस्तरार्थे शास्त्रं यस्मात्पुरुषविशेषात् संभवति” “स पुरुषविशेषस्ततेपि शाखादधिकतरविज्ञान' इति येोजना । श्रद्यत्वे ऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्य ते तत्रास्माक वक्तणां वाक्याज्ज्ञानमधिकविषयम । न चि ते ऽसाधारणधर्मी अनुभूयमाना अपि शक्या वत्कुम् । न खल्विशुशीरगुडादीनां मधुररसभंदाः शक्याः सरखत्या प्याख्यातुम् । विस्तरार्थमपि वाक्यं न वक्तज्ञानेन तुल्यवि षयमिति कथयितं विस्तरग्रहणम् । सेपनयं निगमनमाच । “क्रिम वक्तव्य'मिति । वदस्य यस्मादु मच्छता भवतादु येनेः संभवः तस्य माइते भूतस्य ब्रह्मणेा निरतिशयं सु र्वज्ञत्वं सर्वशक्तित्वं च किमु वक्तव्यमिति येोजना । “श्र- नेकशाखेति (१) । अत्र चानेकशाखाभेदभिन्नस्येत्यादि संभव इत्यन्त उपनयः । तस्येत्यादि सर्वशक्तित्वं चेत्यन्तं निगमनम । “अप्रयत्नेनैवेति । ईषत्प्रयत्रेन, यथा ऽलवणा यवागूरिति । देवर्षये हि मचापरिश्रमेणापि यत्राशक्ता स्तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्व ज्ञत्वं सर्वशक्तित्वं चेत्तं भवति । श्रप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता “अस्य महतेा भूतस्येति । येपि तावद् वर्णानां नित्यत्वमास्थिषत तेरपि पदवाक्यादीनामनित्यत्वमभ्युपेयम् । श्रानुपूर्वीभेट्वन्तेो हि वर्णोः पदम् । पदानि चानुपूर्वी भेदवन्ति वाक्यम । व्यक्तिधर्मश्वानप्वी न वर्णधर्मः । व र्णीनां नित्यानां विभूनां च कालते देशते वा पैौर्वापर्य येोगात् । व्यक्तिवानित्येति कथं तदुपगृहीतानां वर्णानां नि त्यानामपि पदता नित्या । पदानित्यतया च वाक्यादीना


(१) ‘अनेकशाखेति' इति प्रतीकं १ | २ | 3 नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८०&oldid=134774" इत्यस्माद् प्रतिप्राप्तम्