पृष्ठम्:भामती.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[स्त्र.१.पा.१.ख.२]
[६९]

अनुष्ठानस्य च विनाप्यनुभव झाब्द्रमानमाचादेव सिद्धेरि त्याह । “कर्तव्ये चोत्यादिमा” । न चायं साक्षात्कारविष यतायेोग्येण्यवर्तमानत्वात्, प्रवर्तमानश्वानवखितत्वादित्याच । “पुरुषाधीने'ति । पुरुषाधीनत्वमेव खैौकिकवैदिककार्याणा माह । “कर्तुमकर्तुमिति । लैकिक कार्यमनवस्थितमुदा इरति । “यथा ऽबेनेति । लौकिकेनेादाचरणेन स्वच्छ वैदि कृमुदाचरणं समुचिनेति । “तथाऽतिराचइति । कर्तुमक र्तुमित्यस्येदमुदाहरणमुक्तम् । कर्तुमन्यथा वा कर्तुमित्स्ये दाहरण्माच् । “उदित'इति । खादेतत् । पुरुषखातन्त्र्यात् कर्तव्ये विधिप्रतिषेधानामानर्थकवम्, अतदधीनत्वात् पुरुषप्रवृ क्तिनिवृत्त्येरित्वत श्रात् । “विधिप्रतिषेधावाचार्थवन्तः स्युः" । गृक्षातीति विधिः । न गृशातीति प्रतिषेधः । उदितानु द्वारणविधिरिघेवजातीयका विधिप्रतिषेधा अर्थवन्तः । कुत इत्यत आच । “विकखपेोत्सर्गापवादाव'। चेो तैौ । यस्मा ङ्गच्हणायचण्येरुदितानुदितचेोमयेष विरोधात्समुचयासंभवे तुख्यबखतया च बाध्यबाधकाभावाभावे सत्यगत्य विकरूपः । नाराखिस्पर्शननिषेधसङ्कारणयेष विरुद्धयेरनुल्यबखतया न विकरूपः । किं तु सामान्यशाखस्य स्पर्शननिषेधस्य धारण विधिविषयेण विशेषशाखेण बाधः । एतदुतं भवति । वि विप्रतिषेधेरेव स तादृशे विषये ऽनागतेोत्पाद्यरूप उपनीते येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृक्येोरपि खातन्त्र्यं भवतीति । भूते वसुनि तु नेयमति विधेचात् । “न तु वस्त्वेवं मैवमिति । तदनेन प्रकारविकल्पे निरस्तः । प्रकारिवि करूपं निषेधति । “अस्ति नास्तीति । स्यादेतत् । भूतेपि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७६&oldid=134734" इत्यस्माद् प्रतिप्राप्तम्