पृष्ठम्:भामती.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ पा.१च.२]
[भामती]
[६४]

एतस्य स्त्रस्य पातनिकामाच भाष्यकारः । “ब्रह्म जि शासितव्यमित्युक्त किंलक्षणं पुनस्तष्ट्रह्म' । अत्र यद्यपि ब्रह्म खरूपज्ञानस्य प्रधानस्य -प्रतिशया (१) तदङ्गान्यपि प्रमाणा दीनि प्रतिज्ञातानि तथापि खरूपस्य प्राधान्यात् तदे वाशिप्य प्रथमं समथ्र्यते । तत्र यद्यावदनुभयते तत्स् वै परिमितम् अविश्रद्धमबुद्धं विध्वंसि न तेनोपलब्धेन त द्विरुद्धस्य नित्यश्रद्दबुद्धखभावस्य ब्रह्मणः खरूपं शक्यं ख क्षयितुम् । नहि जातु कविता कृतकत्वेन नित्यं लक्ष यति । न च तद्वर्मेण नित्यत्वादिना तलच्यते । तस्यानुप लब्धचरत्वात् । प्रसिद्धं चि लक्षणं भवति, नात्यन्ताप्रसिद्धम् । एवं च न शब्दाप्यच क्रमते । अत्यन्ताप्रसिद्वतया ब्रह्मणे ऽपदार्थस्यावाक्यार्थत्वात् । तस्माक्षशणाभावाद् न ब्रह्मा जिज्ञा सितव्यमित्याक्षेपाभिप्रायः । तमिमाक्षेपं भगवान् खूत्रकार परिहरति । “जन्माद्यस्य यत” इति । मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्येन वा ब्रह्मणेो लक्षणं तदुत्पत्त्या तु भविष्यति । देशान्तरप्राप्तिरिव सवितुर्वज्याया इति तात्प यर्थः । खुत्रावयवान् विभजते । “जन्मेोत्पत्तिरादिरस्ये'ति । लाघवाय खन्छता जन्मादीति नपुंसकप्रयेोगः कृतस्तदुप पादनाय समाचारमाच्छु । जन्मस्थितिभङ्गमिति । “जन्मन थे"त्यादिः “कारणनिर्देश” इत्यतः संदर्भ निगदव्याख्यातः । भावेधूपशवमानेषु सत्तु सर्वच सर्वशक्तिखभावं ब्रह्म ज


(१) प्रतिज्ञायां-पा० १ ॥ ३ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१&oldid=134725" इत्यस्माद् प्रतिप्राप्तम्