पृष्ठम्:भामती.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा१ख.१]
[६१]

इत्थंभूतब्रह्मावगतिः। अपि तु ब्रह्मपद्मपि निर्वचनसामथ्र्या नुगमात्” । बृद्विकर्मा हि बृचतिरतिशायने वर्तते । तचे दमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यश्तुद्धबुद्धत्वा द्यस्याभ्यनुजानातीत्यर्थः । तदेवं तत्पदार्थस्य पूर्द्धत्वादेः प्र सिद्विमभिधाय त्वंपदार्थस्याप्याच । “सर्वस्यात्मत्वाच्च ब्र ह्मास्तित्वप्रसिद्धिः” । सर्वस्य पांसुलपादकस्य चालिकस्या पि ब्रह्मास्तित्वप्रसिद्धिः। कुतः । श्रात्मत्वात् । एतदेव स्फुट यति । “सर्वे ही”ति । प्रतीतिमेवाप्रतीतिनिराकरणेन द्रढ यति । “न ने’ति । न न प्र येत्यचमस्मीति, किं तु प्रत्येल्येवे ति येजना । नन्वष्मस्मीति च ज्ञास्यति मा च ज्ञासी दात्मानमित्यत प्राच् । “यदी”ति । “श्रहमस्मीति न प्रती यात्” । अहंकारास्पद दि जीवात्मानं चेन्न प्रतीयाट्च मिति न प्रतीयादित्यर्थः । ननु प्रत्येतु सर्वे जन श्रात्मान मईंकारास्पदं ब्रह्मणि स किमायातमित्यत श्राप । “श्रा त्मा च ब्रह्म' । तदस्त्वमा सामानाधिकरण्यात् तस्मात्तत्प दार्थस्य शुद्धबुद्दत्वादेः शब्दतस्त्वंपदार्थस्य च जीवात्मनः प्रत्यक्षशतः प्रसिद्धेः पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य त्वंपदार्थस्य ब्रह्मभावावगमस्तत्त्वमसीतिवाक्याद् उपपद्यतइति भावः । श्राक्षेप्ता प्रथमकरूपाश्रयं देोषमाच् । “यदि त ईि खेलाक” इति । अध्यापकाधयेत्परम्परालेलाकः, तत्र तत्त्वम सीतिवाक्याद् यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति, श्रात्मा ब्रह्म त्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् । परिचरति'। “न,' कुतः, “तद्विशेषं प्रति विप्रतिपतेः” । तद् नेन विप्रतिपतिः साधकबाधकप्रमाणाभावे सति संशयबी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८&oldid=134716" इत्यस्माद् प्रतिप्राप्तम्