पृष्ठम्:भामती.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[छ.१ पा. १ख. १]
[भामती]
[५८]

कचात् । पलविषयत्वादिच्छायाः तदुपायं फलपर्यन्तं गेच रवीच्छेति शेषः । ननु भवत्वगतिपर्यन्तं ज्ञानं, किसे नावतापोष्टं भवति । नक्षेपक्षणीयविषयमवगतिपर्यन्तमपि शानमिष्यनइत्यस श्राह । “ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं झह्म' । भवतु ब्रह्मविषयावगतिः, श्वमपि कथमिष्टेत्थत आच । “ब्रह्मावगतिर्चि युरुषार्थः” । किमभ्युदयः, न, किं तु निश्श्रेयसं विगलितनिखिलदुःखानुषङ्गपरमानन्दघनब्रह्मा वगतिर्बह्मणः खभाव इति सैव निःश्रेयसं पुरुषार्थ इति । स्यादेतत् । न ब्रह्मावगतिः पुरुषार्थः । पुरुषव्यापारयाण्ये छि पुरुषार्थः । न चास्या ब्रह्मखभावभृताया उत्पत्तिविका रसंस्कारप्राप्तयः संभवन्ति । तथा सत्यनित्यत्वेन तत्खाभा ब्रह्मावगतिः पुरुषार्थ इत्यत श्राछु । “निःशेषसंसारबीजा विद्याद्यनर्थविबईणात्” । सत्यं ब्रह्मावगतैौ ब्रह्मखभावे नेो त्वत्यादयः संभवन्ति । तथाप्यनिर्वचनीयानाद्यविद्यावशाद् ब्र खभावे ऽपराधीनप्रकाशेपि प्रतिभानपि न प्रतिभातीव पराधीनप्रकाशाद्भव देचेन्द्रियादिभ्यो भित्रेोप्यभिन्नइव भास् तइति संसारबीजाविद्याद्यनर्थनिबईणात् प्रागप्राप्तव तस्मि न्सति प्राप्तइव भवतीति पुरुषेणार्थमानत्वात्पुरुषार्थ इति यु झम् । अविद्यादीत्यादिग्रहणेन तत्संस्कारो ऽवरुधते । अ विद्यादिनिवृतिसळपासनाकायदन्तःकरणवृतिभेदात् साक्षा त्वारादिवि द्रष्टयम् । उपसंहरति । “तसाझ जिशा सिलध्वमुक्तलक्षणेन मुमुक्षुणा' । न खलु सज्ज्ञानं विका स्वासनविविधदुःखनिदानमविद्येच्छिद्यते । न चं तदुच्छे दमन्तरेण विगलितनिखिलदुःखानुषङ्गानन्दक्नब्रह्मात्मला

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५&oldid=134090" इत्यस्माद् प्रतिप्राप्तम्