पृष्ठम्:भामती.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१.पा.१.ख.१]
[भामती]
[५४]

म्। श्रवर्जनीयतया दुःखमागतमपि परिहृत्य तुखमात्रं भेो च्यते । तद्यथा । मत्स्याथों सशल्कान् सकण्टकान् म त्स्यानुपादत्ते, स यावदादेयं तावदादाय विनिवर्तते । यथा वा धान्यार्थी स्पलालानि धान्यान्याहरि , स यावदादेयं तावदुपादाय निवर्तते । तस्मादुःखभयान्नानुकूलवेदनीयमैच्-ि क वा ऽमुष्मिकं वा सुखं परित्यत्कुमुचितम् । नचि मृष्ट गाः सन्तीति शालयेो नेप्यन्ते, भिक्षुकाः सन्तीति थाल्ये(१) नाधिश्रीयन्ते । अपि च दृष्टं तुखं चन्दनवनितादिसङ्गजन्म क्षयितालशणेन दुःखेनाघ्रातत्वादतिभीरुणा त्यज्येतापि, न त्वामुष्मिकं खर्गादि, तस्याविनाशित्वात् । श्रयते चि ‘श्रपा म सेोमममृता अभूमेति । तथाचाक्षयं च वै चातुर्मा स्याजिनः सुकृतं भवति' । न च कृतकत्वचेतुकं विनाशि त्वानुमानमत्र संभवति । नरशिरःकपालशौचानुमानवदाग मबाधितविषयत्वात् । तस्माद्यथोक्तसाधनसंपत्यभावान्न ब्र ह्मजिज्ञासेति प्राप्तम् । एवं प्राप्त श्राच भगवान् सूत्रका रोऽत'इति । तस्यार्थे व्याचष्ट भाष्यकारो'यस्माद्वेद एवे'- ति । अयमभिसंधिः । सत्यं मृगभिक्षुकाढ्यः शक्याः परि चतुं पाचकटषीवलादिभिः, दुःखं त्वनेकविधानेककारणसंपा तजमशक्यपरिहारम् अन्ततः साधनपारतन्त्र्यशयितालक्षण येदुःखयोः समस्तछतकस्तुखाविनाभावनियमात् । नहि म धुविषसंपृक्तमत्रं विषं परित्यज्य समधु शक्यं शिल्पिवरेणा पि भेत्तुम् । शयितानुमानेोपेोद्दलितं च तद्यथेह कर्मचि त'इत्यादि वचनं शयिताप्रतिपादक'मपाम सेमेस्यादिकं व


(१) स्थाल्यो नोदनाय-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१&oldid=134083" इत्यस्माद् प्रतिप्राप्तम्