पृष्ठम्:भामती.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्त्र.१.पा.१.स्त्र.१]
[भामती]
[५२]

स्यास्ति तन्नित्यं सत्यं तथा चाऽऽस्थागेोचरः । अनित्यत्वमस्त्य त्वं तद्यस्यास्ति तद्दनित्यमनृतं, तथा चानास्थागोचरः । तदेते ष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं तुखं व्यवस्थास्यते तदास्यागोचरो भविष्यति, यत्व नित्यमनुतं भविष्यति तापत्रयपरीतं तत् त्यच्यतइति । सेा यं नित्यानित्यवस्तुविवेकः प्राग्भवोयादेहिकाद्दा कर्मणा वि पूराद्धसत्त्वस्य भवत्यनुभवापपत्तिभ्याम् । न खलु सत्यं नाम न किं चिदस्तीति वाच्यम् । तदभावे तदधिष्ठानस्यानृतस्याप्यनु पपत्तेः । पुन्यवादिनामपि प्न्यताया एव सत्यत्वात् । अथा स्य पुरुषधैरेयस्यानुभवेपपत्तिभ्यामेवं(१) तुनिपुणं निरूपय त श्रा च सत्यलेोकादु श्रा चावीचेजयख मियस्वेति विपरि वर्तमानं क्षणमुचूर्तयामाचेोरात्रार्धमासमासत्र्वयनवत्सरयुगच तुर्युगमन्वन्तरप्रलयमचाप्रलयमचासगवान्तरसर्गसंसारसाग रोर्मिभिरनिशमुह्यमानं तापत्रयपरीतमात्मानं च जीवलोकं चावलेोकयामिन् संसारमण्डले ऽनित्याशुचिदःखात्मक प्र संख्यानमुपावर्तते(२) ताख्यैतादृशान्नित्यानित्यवस्तुविवेकल क्षणात् प्रसंख्यानाद् “इचामुत्रार्थभेोगविरागेो' भवति। अध्यैते प्राथ्र्यतइत्यर्थः फलमिति यावत्, तस्मिन् विरागो ऽनाभेो गामिकेोपेझाबुद्धिः। ततः शमदमादिसाधनसंपत्' । रागा दिकषायमदिरामत्तं हि मनस्तेषुतेषु विषयेष्चावचमिन्द्रिया णि प्रवर्तयििवधाय प्रवृत्तीः पुण्यापुण्यफला भावयत् पुरु षमतिघेरे विविधदुःखज्वालाजटिले संसारङ्गतभुजि जु चेति । प्रसंख्यानाभ्यासलब्धवैराग्यपरिपाकभद्मरागा


(१) मेव- पा० १ । ३ । ।

(२) दुःस्वात्मतया प्रसंस्यानमनुवर्तते -पा० 3 | ४ |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५९&oldid=134081" इत्यस्माद् प्रतिप्राप्तम्