पृष्ठम्:भामती.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्त्र.१.पा.१. .१]
[४६]

दीनामन्यतमं प्रमाणमस्तीति ॥ ननु शेषशेषिभावाभावेपि क्र । मनियमेा दृष्टः, यथा गेोदेोचनस्य पुरुषार्थस्य दर्शपैौर्णमा सिकैरङ्गः सच, यथा वा दर्शपेौर्णमासाभ्यामिष्ट्रा सेोमेन य जेतेति दर्शपैौर्णमासमयेोरशेषशेषिणेरियत श्राच, “श्र- धिक्रुताधिकारे च प्रमाणाभावा'दिति येोजना । खर्गकामस्य छि दर्शपैौर्णमासाधिकृतस्य पशुकामस्य सती दर्शपैौर्णमा सक्रत्वर्थापप्रणयनाश्रिते गेोदोच्ने ऽधिकारः। नेो खलु गेो देोचनद्रव्यमव्याप्रियमाणं साक्षात् पशून् भावयितुमर्चति । न च व्यापारान्तराविष्टं श्रूयते यतस्तदङ्गक्रममतिपतेत् । श्र श्रितं तु प्रतीयते ‘चमसेनापः प्रणयेङ्गोदाचनेन प शुकामस्येति समभिव्याहारात् । येोग्यत्वाश्वास्यापां प्रणय नं प्रति । तस्मात् क्रत्वर्थाप्प्रणयनाश्रितत्वाङ्गोदाचनस्य त त्क्रमेण पुरुषार्थमपि गेोदेोहनं क्रमवदिति सिद्धम् । श्रुति निराकरणेनैवेष्टिसेोमक्रमवदपि क्रमेण्यपास्ता वेदितव्यः। - षशेषित्वाधिकृताधिकाराभावेपि क्रमे विवच्येत, यद्येकफ लावच्छेदेो भवेत्, यथाग्रेयादीनां षणामेकखर्गफलावच्छिन्ना नां, यदि वा जिज्ञास्यन्नह्मणांशे धर्मः स्यात्, यथा च तुर्खशणीव्युत्पाद्य ब्रह्मा वीन चिस्कैन चिदंशेनैकैकेन लखाणेन व्युत्पाद्यते तत्र चतुर्णा लक्षणानां जिज्ञास्याभेदेन परस्पर संबन्धे सति क्रमे विवक्षितस्तथेचाप्येकजिज्ञास्यतया धर्मन्न जज्ञास्येोः क्रमे विवच्येत, न चतदुभयमप्यस्तात्याच । जज्ञास्यभेदाच"। फलभेदं विभजते । “अभ्युदयफलं ध न'मिति । जिज्ञासाया वस्तुते शानतन्त्रत्वाञ्शानफखं जिज्ञासाफलमिति भावः । न केवलं खरूपतः फलभेदः, तदु त्पादनप्रकारभेदादपि तज्ञेद इत्याच । । “तश्चानुष्ठानापेक्ष

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६&oldid=134075" इत्यस्माद् प्रतिप्राप्तम्