पृष्ठम्:भामती.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४८]


श्रनधात्य इजा वदाननुत्पाद्य तथात्मजान् ।
अनिष्ठ्ठा चैव यज्ञेश्व मेशमिच्छ्न् व्रजत्यधः ।

इति । अत श्राच्छ् । “यथा च हृदयाद्यवदानानामान न्तर्यनियमः । कुतः” । ‘इदयस्याये ऽवद्यति अथ जिक्षाया श्रथ वक्षस' इत्यथाग्रशब्दाभ्यां क्रमस्य विवक्षितत्वात्, न तथेच क्रमेो(१) विवक्षितः । श्रुत्या तयैवानियमप्रदर्शनात्, ‘य- दि वेतरथा ब्रह्मचर्यदेव प्रव्रजेङ्गहाद्वा वनाद्वेति । एतावता चि वैराग्यमुपलक्षयति । अत एव ‘यदहरेव विरजेत्तद्च रेव प्रवृजेदिति श्रुतिः । निन्दावचनं चाविशद्धसत्वपुरुषा भिप्रायम् । अविश्शुङ्कसत्त्वेो हि मेोक्तमिच्छन्नालस्यात्तद् पाये ऽप्रवर्तमाने गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन् प्रतिक्षणमुपचीयमानपाप्मा ऽधेागतिं गच्छती(२)त्यर्थः ।

स्यादेतत् । मा भूच्छति श्रार्थी वा क्रमः ख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत आच । “शेषशे षित्वे प्रमाणाभावात्” । शेषाणं समिदादीनां शेषिणां चा मेयादीनामेकफलवद्पकारोपनिबद्धानामेकफलावच्छिन्नानामे कप्रयोगवचनेपगृहीतानामेकाधिकारिकर्तृकाणामेकपैौर्णमा समावस्याकालसंबद्दानां युगपदनुष्ठानाशक्तः सामथ्र्योत्क्रम प्राप्तौ तद्विशेषापेक्षायां पाठादयस्तज्ञेदनियमाय प्रभवन्ति, य व तु न शेषशेषिभावेो नाप्येकाधिकारावच्छेदेो यथा सैौ र्यौर्यमणप्राजापत्यादीनां तत्र क्रमभेदापेक्षाभावान्न पाठादि क्रमविशेषनियमे प्रमाणम्, श्रवर्जनीयतयां तस्य तत्रागत त्वात् । न चेच धर्मब्रह्मजिज्ञासयेोः शेषशेषिभावे श्रुत्या


(१) क्रमानयमो- पा ० १ । 3

(२) ऽधो गच्छती-पा १ | १० । 3 । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५&oldid=134073" इत्यस्माद् प्रतिप्राप्तम्