पृष्ठम्:भामती.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४१ ]

रङ्गव्यापृतेन । तच च कर्मणामुपयेगः । एतावांस्तु विशे
षः । प्रतिसोरापनये पारिषदानां नर्तकीविषयसाक्षात्का
रो भवति । इच् तु अविद्यापिधानापनयमावमेव , नापरमु
पाद्यमस्ति । बह्मसाक्षात्कारस्य बह्मखभावस्य नित्यत्वेना
नत्पाद्यत्वात् ॥ अचेोचयते । का पुनरियं ब्रह्मोपासना । कि
शाब्दज्ञानमात्रसंततिराचे निर्विचिकित्सशब्दज्ञानसंततिः ।
यदि शाब्दज्ञानमावसंततिः, क्रिमियमभ्यस्यमानाप्यविद्याँ
समुच्छेत्तुमर्चति । तत्त्वविनिषयस्तद्भ्यासेो वा सवासनं वि
पर्यासमन्मलयेत्, न संशयाभ्यासः, सामान्यमाबद्दर्शनाभ्या
सेो वा । नछि स्थाणुर्वा पुरुषेो वेति वा ऽरोचपरिणा
चवद् द्रयमिति वा शतशे ऽपि ज्ञानमभ्यस्यमानं पुरुष ए
वेति निश्चयाय पर्याप्तम्मृते विशेषदर्शनात् । ननूतं श्रुतमयेन
पानेन जीवात्मनः परमात्मभावं गृचीत्वा युक्तिमयेन च व्य
ना कर्मस्वच्छुकारिण्यविद्याद्वयेच्छेदछेतुः । न चासावनुत्पा
दितवानुभवा तदुच्छेदाय पर्याप्ता । साक्षात्काररूपे ि
विपर्यासः साक्षात्काररुपेणैव तत्त्वज्ञानेनोविद्यते, न तु
परोचावभासेन । दिोहालातचक्रचलदृष्णमरुमरीचिसखि
खादिविभ्रमेष्वपरेचावभासिषु अपरोच्चावभासिभिरेव दिगा
दितत्वप्रत्ययैर्निवृत्तिदर्शनात् । ने खाप्तवचनलिङ्गादिनि
वितदिगादितत्त्वानां दिशेचाद्या निवर्तन्ते । तस्मात् त्वंप
दार्थस्य तत्पदार्थत्वेन साक्षात्कार इषितव्यः । एतावता हि
त्वंपदार्थस्य दुखिशेकित्वादिसाक्षात्कारनिवृत्तिर्नान्यथा। न
चेष साक्षात्कारे मीमांसासहितस्यापि शून्यस्य प्रमाणस्य
फखम् अपि तु प्रत्यक्षस्य, तस्यैव तन्फखत्वनियमान् । अ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४८&oldid=112699" इत्यस्माद् प्रतिप्राप्तम्