पृष्ठम्:भामती.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३६]

चि पुरुष श्राद्रनैरन्तर्यदीर्घकालैरासेवमानेा ब्रह्मभावनाम
नाद्यविद्यावासनां समूलकार्ष कषति । ततो ऽस्य प्रत्यगात्मा
तुप्रसन्नः केवलेो विशदीभवति । अत एव सृतिः ।
‘नचायशैव यशैध ब्राह्मीयं क्रियते तनुः ।
‘यस्यैते ऽष्टाचत्वारिंशत्संस्कारा’ इति च ॥ श्रपरे तु फ
एणत्रयापाकरणेन ब्रह्मज्ञानेोपयेोगं कर्मणामाङ्गः । अस्ति छि
कृति ‘फटणानि त्रीण्यपाकृत्य मनेा मेो निवेशयेदिति ॥
अन्ये तु तमेतं वेदानुवचनेन ब्राह्मणा विविद्विषन्ति यो
नेत्यादिश्रुतिभ्यस्तत्तत्फलाय चेदितानामपि कर्मणां संयोग
पृथवोन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खा
दिरवस्य वीर्यार्थताम्, एकस्य भयार्थत्वे संयेोगपृथकमि
ति न्यायात् । अत एव पारमर्षे बचम । ‘सर्वापेक्षा च य
यादिश्रुतेरथवदिति । यज्ञतपेदानादि सर्वे तदपेक्षा ब्रह्मप्रभा
वनेत्यर्थः । तस्माद्यदि श्रुत्थाढ्यः प्रमाणं यदि वा पारमर्षे
खर्च सर्वथा यज्ञादिकर्मसमुचिता ब्रहोपासना विशेषण
वयवत्यनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराय
मेोचापरनाम्ने करूपतइति तदर्थं कर्माण्यनुष्ठेयानि । न
चैतानि दृष्टादृष्टसामवायिकाराद्पकारचेतुभूतैौपदेशिकातिदे
शिकक्रमपर्यन्ताङ्गग्रामसहितपरस्परविभिन्नकर्मखरूपतदधि
कारिभेदपरिज्ञानं विना शक्यान्यनुष्ठातुम् । न च धर्ममी
मांसापरिशीलनं विना तन्परिधानम् । तस्मात्साधूतं ‘कर्मा
वबोधानन्तर्ये विशेष' इति । कर्मावयेोधेन चि कर्मानुष्ठा
नसाचित्यं भवति ब्रोपासनाया इत्यर्थः । तदेतन्निराकरे
ति । “न” कुनः, “कर्माववेधात्प्रागण्यधीतवेदान्तस्य ब्रह्म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६&oldid=112697" इत्यस्माद् प्रतिप्राप्तम्