पृष्ठम्:भामती.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३२]


अथातो ब्रह्मजिज्ञासा ॥ १ ॥
इति । जिज्ञासया संदेहप्रयेोजने खूचयति(१) । तत्र सा
चादिच्छाव्याप्यत्वादृत्स्रशानं कण्ठेोतं प्रयेोजनम् । न च क
र्मज्ञानात्पराचीनमनुष्ठानमिव ब्रह्मज्ञानात्पराचीनं किं चि
दस्ति, येनैतदवान्तरप्रयेाजनं भवेत् । किं तु ब्रह्ममीमांसा
ख्यतर्केतिकर्तव्यतानुज्ञातविषयैर्वेदान्तैराचितं निर्विचिकित्स
ब्रह्मज्ञानमेव समस्तदुःखोपशम(२)रूपमानन्दैकरसं परमं प्र
येोजनम् । तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रवर्तन्तेतराम् ।
तव प्राप्तमप्यनाद्यविद्यावशादप्राप्तमिवेति प्रेरितं भवति । य
था खग्रीवागतमपि यैवेयकं कुतश्चिङ्गमान्नास्तीति मन्यमानः
परेण प्रतिपादितमप्राप्तमिव प्रान्नेति । जिज्ञासा तु संशयस्य
कार्यमिति खकारणं संशयं सूचयति । संशयश्व मीमांसा
रम्भं प्रयेजयति । तथा च शाखे प्रेक्षावत्प्रवृतिपेतुसंशयप्र
येोजनसूचनाद् युक्तमस्र हवख्य शाखादित्वमित्याच भग
वान् भाष्यकारः । “वेदान्तमीमांसाशाखस्य व्याविख्यासि
तस्या'स्माभिरिमादिमं खूत्रम्’ । पूजितविचारवचने मी
मांसाशब्दः । परमपुरुषार्थचेतुभूतस्रह्मतमार्थनिर्णयफखता
(३) विचारस्य पूजिता । तस्या मीमांसायाः शाखम्, सा
ऋानेन शिष्यते शिष्येभ्यो यथावत्प्रतिपाद्यतइति । स्रवं च
वज्ञार्थस्चनाङ्गवति । यथाङ्गः ।



(१) सूचयति सूत्रम्–पा ० 3 ।
(२) शामन- पी ० २

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४०&oldid=112691" इत्यस्माद् प्रतिप्राप्तम्