पृष्ठम्:भामती.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूमिका। इच् किल प्रचरितेषु नानाविधेषु दर्शनेष्वद्वैतदर्शनमेव सिद्धान्तभूतमिति सुप्रसिद्धं विवेचकानाम्। यत्किल महर्षिणा व्यासेन सूत्रितं भगवतो मद्देश्वरस्यावतारतया जगद्विख्यातैः श्रीमद्राचार्यशंकरभगवत्पादैः प्रणीतेन भाष्येण यथावद्दिवृत तात्पर्यं शमदमादिसाधनसंपन्नैर्मङ्गरासेव्यमानं निःश्रेयसाय कल्पतइति श्रद्दधते परीक्षशकाः । तदेतद् भाष्यं समस्तदेशेषु पठनपाठनादिगोचरो गभीरार्थतया ऽपेक्षितव्याख्यं च रत्नप्र भासमलंकृतमेव मुद्रितमपलभ्योन्सुकाः समपद्यन्त वाचस्पति मिश्रप्रणीतभामत्यभिधवार्तिकप्रकाशने कालिकाताप्रतिष्ठिता सियाटिक्सोसाइटीतिप्रसिद्धसभास्ताराः । विचक्षणचूडाम णिर्हि वाचस्पतिमिश्रः प्राग्भवे भाष्यकारप्रधानशिष्यः पद्म पादाचार्यस्तदादिष्ट एव प्रणिनाय वार्तिकमथो पुरा वार्तिक निर्माणायादिष्टेन सकलान्तेवासिप्रार्थितभगवत्यादप्रतिषिद्धेन च सुरेश्वराचार्येण न ते वार्तिकं प्रसिद्धिमाप्नुयादिति शप्तो वार्तिकैकदेशः पञ्चपादिकानाम्ना भवेदेतज्जन्मकृतः प्रसि द्विभागपरस्मिंस्तु भवे भूत्वा भवान् वाचस्पतिः प्रणताऽखिलं वार्तिकमाकल्पं च तत्प्रसिध्येदिति भगवत्पादैरन्वगृह्यतेति वर्णयन्ति स्म शंकरदिग्विजये माधवाचार्याः । सोऽयं वा चस्पतिमिश्रः समस्तदर्शनेष्वपरतन्त्रप्रतिभो विरच्यानितरसु करान्निबन्धान्प्रणिनाय भामतीनामकमिदं वार्तिक तदिदं विरलत्वादधुना शास्त्ररसिकानामगोचरीभूतं प्रायः पठनपा ठनयोरगमत्तां दशां येनान्विष्यन्तो ऽपि नोपलभन्ते स्म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५&oldid=333980" इत्यस्माद् प्रतिप्राप्तम्