पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । सप्तमो ऽङ्ग ० शकुन्तला ॥ (१) मम मणोगदं वाहरिदं भश्रवदीरु । राज्ञा ॥ तपःप्रभावात् सव्वमिदं प्रत्यक्षतं तत्र भवतः कण्वस्य । कृन्त न मां प्रति क्रुद्धो गुरुः मारीचः ॥ तथाप्यसौ दुहितुः सपुत्रायाः पत्या परियछात् प्रियम स्माभिः प्रावयितव्य: । कः कोत्र भोः । । प्रविशति शिष्यः ।। शिष्यः । भगवत्रयमस्मि । मारीचः ॥ गालव मद्वचन्नादिदानींमव विायसा गत्वा तत्र भवत कण्वाय प्रियमावेद्य यथा पुत्रवती शकुन्तला दुव्र्वाससः शापनिवृत्तौ स्मृतिमत्ता दुष्मतेन गृहीतेति । शिष्यः । यथाज्ञापयसि । [इति निष्क्रान्तः मारीचः ॥ [राजानंप्रति] वत्स वमपि सापत्यदारः सख्युराखण्डलस्य रथमास्थाय स्वराजधानीं प्रतिष्ठस्व । राज्ञा । यथाज्ञापयति भगवान् मारीचः ॥ संप्रति हि तव भवतु विडोजाः प्राज्यवृष्टिः प्रज्ञासु त्वमपि विततयज्ञो वणिं प्रीणायालं । १६५ । युगाशत्तापारवृत्तरवमन्यान्यकृत्यः राजा ॥ भगवन् यथाशक्ति श्रेयसि प्रयतिष्ये । (१)* मम मनोगतं व्याक्तं भगवत्या । Dotect,Google