पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदान् िदृष्ट्राथभवेत् प्रतीति तथाविधो मे मनसो विकारः । मारीचः ॥ वत्स अलमात्मापराधशङ्कया सम्मोहोऽपि वय्युपपत्र राजा ॥ श्रवतिोस्मि मारीचः ॥ यदवाप्सरस्तीर्थावतरणात् प्रत्याख्यानविकवां शकुन्त लामादाय दाक्षायणीमुपगता मेनका तदेव ध्यानावगंतवृत्तान्तोस्मि दु वाससः शापादियं तपस्विनी सरुधम्र्मचारिणा प्रत्यादिष्टा स चाङ्गरीय कदर्शनावसानः शाप राज्ञा ॥ [सोचूङ्कासमात्मगतं] रुष वचनीयान्मुक्तोस्मि शकुन्तला ॥ [यवार्य स्वगतं](१) दियिा कामपधादेसी च ऽज्ञउत्तो एा उणा सचं में सुमरदि । अध वा धुवं यत्नो मूर सुप्तरुिश्रया साबो जधा सहीतिं यचादरेणु.संदिा । सो म्या जश् तुमं ण सुमरदि (१)'दिष्ठाकामप्रत्यादेश्यार्यपुत्रो न पुनः सत्यं मां स्मरति । अथ वा ध्रुवं प्राप्तो मया शून्यकृदयया शापो यथा सखीभ्यामत्यादरणा सन्दि ष्टा । स राजा यदि वात्र स्मरति तदतदङ्गुलीयकन्दर्शयसीति । तदानी मन्दभागिन्या तथ्यत्र प्रष्टमथ वा मुनिशायो माम्विप्रकारितः कथं पृ Digized by ७OO81७