पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । षष्ठा ०ङ्क ० चटी ॥ (१) सो मे पिङ्गलिश्राविदिश्रा देवी वसुमदीर श्रहं ॐतव ग्रञ्ज्ञउत्तस्स उम्रणाइस्तं त्ति भणिाश्र सबलक्कारं गदिो विदूषकः ॥ (२) तुमं कधं बि मुक्को । चेटी ॥ (३) ताव लदाविडबल्लग्गं देवी परिचारिग्रा घञ्चलं मो श्राबेदि दाव णिात्तारिदो मार यत्ता । राज्ञा ॥ [विलोकय] वयस्य उपस्थिता देवी बङमानगर्विता च । तद्दवानिमां प्रतिकृतिं रक्षतु । विदूषकः ॥ (४) अत्ताणाग्रं किं त्ति एा भएप्तछि [चित्रफलकमादाय ] जइ भवं अन्तऊरवङ्गवागुरादो मुचिस्सदि । तदी में मेरुङ्षापासादे सद्दा वीग्रसि रुद्च तहिं गोबेमि किं पारावदं उक्तिाम्राक्षो एा पक्खदि [हुतपदं निष्क्रान्तः] मिश्रकेशी ॥ (५) धम्मो श्राप्तसंक्कन्तश्रिो बि पठमसम्भावणं रक्खदि । थिरतोदिो दाव सो । १३५ (१)” स मे िपङ्गलिकाद्वितीया देव्या वसुमत्या श्रहं एव श्रार्यपुत्र स्य उयनेष्यामि इति भणिावा सबलात्कारं गृहीतः । (२)* वं कथय मपि मुक्ता । (३)" यावछताविटपल्लां देव्याः परिचारिका श्रञ्चलं मो चयति तावविस्तारितो मयात्मा । (8)'श्रात्मानं किमिति ननु भएा । यदि भवान् घन्तःपुरवधूवागुरायाः मोक्षिष्यति ततो मां मेघच्छ्त्रप्रासादे संधां वेति रुन्नां तत्र गोपयामि यत्र पारवतवञ्ज अन्यो न प्रेक्षते । (५)” घको घन्यसंक्रान्तकृदयोऽपि प्रथमसंभावनं रक्षति । स्थिरसुच्छ्त्ता Digitized by Google