पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ -० शकुन्तला । षष्ठोऽङ्क • राज्ञा ॥ धन्यच शकुन्तलायाः प्रसाधनमभिप्रेतमत्र लिखितुं विस्मृ तमस्माभिः । विद्वषकः ॥ (१) किम्विश्र । मिश्रकेशी ॥ (३) वणावासस्स कप्तश्राभावस्स सरितं से भविस्सदि राज्ञा ॥ कृतं न कार्पितबन्धनं सखे न्त वा शरचन्द्रमरीचिकोमलं मृणामसूत्रं रचितं स्तनान्तरे विदूषकः ॥ (३) किं णु क्षु तत्थ भोदी रक्तकुवल्लघसोहिणा घग्गकृत्थणा मुरुं श्रोवाधि चकिदा विध दिा [दष्ट्र] या सो दासीर पुत्तो कुसुमरसपाउचरो धिष्ठमडुश्ररो तत्य भोदीर वचनकमलं अहि राज्ञा । ननु वार्यतामेष धृष्टः । विदूषकः ॥ (8) तुमं ज्ञेव श्रविणीद्सासणे पछ्वसि । राज्ञा ॥ अयि युज्यते । कुसुमलताप्रियातिथे किमतः परिपतनखेद् (१)* किमेिव । (३)' वनवासस्य कन्यकाभावस्य सदृशं तस्या भवि ष्यति । (३)” किं नु खलु तत्र भवती रताकुवलयशोभिना घग्रहस्तेन मुखं. अपवार्य पतिा इव स्थिता। वा एष दस्याः पुत्रः कुसुमरसपा यञ्जरः कृष्धु श्रः तत्र भवत्याः तदनकमलं अभिल्लसति । (४)” त्वमेव अविनीतशासन प्रभवति । Dotect,Google