पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ • शकुन्तला । षष्ठोऽङ्कः • विद्वषकः ॥ [सस्मितं] (१) घछग्यि रुदं दण्डक उबालहिस्सं कध उजुश्रस्समकुाडलासात्ततुम । राज्ञा ॥ [सोपलम्भमिव] 'कथं नु तं कोमलबन्धुराङ्गुलिं करं विहायासि निमग्रमम्भसि । अचेतनं नाम गुणं न वीक्षते मयेिव कस्माद्वधीरिता प्रिया । मिश्रकेशी ॥ (२) अग्रे जेव पडिबपो ऊँ म्हि वक्तुकामा । विद्वषकः॥(३) भी सव्वधा तर घकंक्खु वुत्तक्खा मारिद्व्वो राज्ञा ॥ श्रन्नादृत्य प्रिय स्वकारणमन्नादृत्यानुशयद्धक्ट्यस्तावदनु कम्प्यतामयं जनः पुनर्दर्शन ॥प्रविशति चित्रफलकस्ता चठी।। चेटी ॥ (४) भट्टा इयं चित्तगदा भट्टिणी । [चित्रफलकंदर्शयति] दीर्घापाङ्गविसारि नेत्रयुगलं लीलाचितधूलतं दतालीप्रविकीर्षासकिरणाज्योत्स्रातितिताधरं कर्कन्धूणुतिपाटलौष्ठरुचिरं तस्यास्तदेतन्मुखं चित्रप्यालपतीव विभ्रमलनषत् प्रोद्वित्रकातिद्रवं । (१)* घकृमपि इदं दण्डकाष्ठमुपालप्स्य । कधं ऋजुकस्य मे कुटिल मसीति । ()* तदेव प्रतिपत्रं यदस्मि वतुकामा। (३)" भी सव्र्वथा त्रया श्रहं खलु वृत्तक्षये मार्त्तव्यः । (४)” भर्त्तः इयं चित्रगता भत्रीं । Digitized by