पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला । षष्ठोऽङ्क • १२५ विद्वषकः ॥ (१) भी अत्थि मे तक्को केएा बि तत्य भोदी घाश्रा ससञ्चारिणाणीद् त्ति । राजा ॥ वयस्य कः पतिव्रतामन्य परामष्मुत्सते । मेनका किल सख्यास्ते जन्मप्रतिष्ठति सखीजनादस्मि श्रुतवान् । तत् सरु चरीभिस्त यावानींतति कृदयं मे श्राशङ्कते । मिश्रकेशी ॥(२) सम्मोहो क्खु बिम्हश्रणीम्रो एा उणा पडिब्बोधो । विद्वषकः ॥ (३) भी ज्ञश् वं ता समस्सड भवं अत्थि क्खु समा गमो तत्य भोदीर राज्ञा ॥ कथमिव । विद्वषकः ॥ (४) भी एा हि मादा पिदा वां भक्तुविरहेिदं चिरं दु दिरं पक्खिडु पारिदि । स्वो नु माया नु मतिभ्रमो नु कूझं नु तावत् फलमेव पुण्यैः श्रसन्निवृत्येतदतीव मन्ये • मन्नारथान्नामतयप्रपात ॥ (१)" भी अस्ति मे तक्र्कः केनापि तत्र भवती चाकाशसञ्चरिणा मीता इति । (२)” संमूहः खलु अपि क्षमणीयः न पुनः प्रतिबुद्धः । (३)* भी यदि एवं तावत् समाश्वसतु भवान् अस्ति खलु समागमः तत्रं भवत्याः । (४) " भी न हि माता पिता वा भर्तृविरहितां चिरं दुहितरं प्रेक्षितुं पारयति 5० Digitized by Google