पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ -• शकुन्तला । षष्ठोऽङ्क ० विदूषकः ॥ (१) भी एा विसुमरामि किछु सव्वं गहेि तर जेव घवसाणेो कधिदं परिहासविग्रप्पिदो सो एा भूत्यो ति मा मन्दबुढि एा तधा जेव गदिं । अरु वा भविद्व्वदा त्थ बलवदी । मिश्रकेशी ॥ () एवमिदं । राज्ञा ॥ [क्षणं ध्यावा] सखे परित्रायस्व मां । विद्वषकः ॥ (३) भो वधंस्त एदं किं उबबहं एा कदाबि सप्युरुसा सोश्रचित्ता होन्ति ति । एां पवादे बि णिाक्कम्या व गिरियो राज्ञा ॥ वयस्य निराकरणावकवायास्त सख्यास्तामवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि इतः प्रत्यादिष्टा स्वजनमनुगतुं व्यवसिता स्थिता तिष्ठत्युर्विदति गुरुशिष्ये गृरुसमे । पुनटिं वास्यप्रकरकलुषामर्पितवती मयि क्रूर यत्तत् सविषमिव शल्यं दहति मां ॥ मिश्रकेशी ॥ (४) धम्कृहे ईदिसी पवरसदा इमस्स जणास्स में बि (१)” भो न विस्मरामि किंतु सव्व गृहीवा वया व श्रवसान क चितं परिक्षाविकल्पितं तत् न भूतार्थ इति मया मन्दबुद्धिना तथा रुव'गृहीतं । अथं वा भवितव्यता अत्र बलवती । (२)* श्वमेतत् । (३)'भो वयस्य एतत् किमुपपत्रं न कदापि सत्पुरुषाः शोकचित्ताः भव सि इति । ननु प्रवातेऽपि निष्कम्या व गिरयः । (४)' घो ईदृशी प्रवरप्रद्धा अस्य ज्ञानस्य मामपि संतापयति । Dutest,Google