पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--० शकुन्तला । षष्ठोऽङ्क - राजा ॥ ईदृशमेव मे हट्यप्रत्याश्चासनं तत्तदेवादेशय माधवीत् तागृहं विदूषकः ॥ (१) इदो इदो टु भवं । [इति परिक्रामतः ।= मिश्रकेशी घनुगच्झति] विदूषकः (२) स मििसलापट्टसाधो मारुवीलदामण्डबो वि त्रित्तदार शीसद्दमारुदेणा विध्र पडिझदि तुमं। ता पविसिध उबविसम्ह [उभौ तथा कुरुतः] मिश्रकेशी ॥ (३) स्लदासशिहिदा दाक् पक्खिस्सं पिघसही पदि किदिं तदो से भतुणो अणुरात्रं बङमदं णिवेदइस्सं [तथा स्थिता] राज्ञा ॥ [निःश्वस्य सखे सव्र्वमिदानीं स्मरामि शकुन्तलायाः प्रथ मदर्शनवृत्तान्तं यत् कथितवानस्मि भवते । स भवान् प्रत्याख्यानकाले मत् समीपगत एव नासीत् । प्रथममपि तत्र भवत्याः कीर्तितं नामादि कचिदमिव विस्मृतस्वमपिः। मिश्रकेशी ॥ (४) घदो जेव महीबद्दीकिं खएाम्यि एा सम्रिया साम्रा विरदिव्वा (१)'इत इत तु भवान् । ()' रुष मणिशिलापंष्ट्रसन्नाथः माध वीलतामण्डपः विविततया निःशब्दमारुतेन इव प्रतीच्छति चां । ता वत् प्रविश्य उपविशाव । (३)' लतासन्निहिता तावत् प्रेक्षिष्ये प्रियस एयाः प्रतिकृतिं तदा तस्याः भर्तुरनुरागं बङमतं निवेदयिष्यामि। (४)'प्रत एव महीपतिभिः क्षाणामपि न सहदयाः सखायो विरहितव्याः । 09izecty Google