पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । षष्ठोऽङ्कः ० १२१ मिश्रकेशी ॥ (१) ईदिसाइं से तबस्सिणी भाम्रधश्रारं विदूषकः ॥ (२) भूत्रो बि लंघिदो रसो सउत्तलाबादणा एा श्राणी कधं चिकिदिव्वो विस्सदि कचुकी ॥ [उपसृत्य] जयति जयति महाराजः प्रत्यवेक्षिताः प्रमद् वन्नभूमयः । यथा काममध्यास्तां विनोद्स्थानानि देव: राज्ञा ॥ वेत्रवति मद्वचनादमात्यपिशुनं ब्रूहि । श्रया चिरप्रबोधात्र सम्भावितमस्माभिर्हम्मासन्नमध्यासितुं। यत् प्रत्यवक्षितमार्येण पौरकाय्य तत् पत्रमारोप्य प्रस्थाप्यतामिति प्रतीहारी ॥ (३) इं देवी प्राप्तबदि [इति निष्क्रान्ता] राजा ॥ पर्वतायन वमपि स्वान्नयागमनशून्य कुरु । कचुका ॥ तथा । [इति निष्क्रान्तः] विदूषकः ॥ (४) किंदं भवदा शिम्मक्खित्रं सम्पदं सिसिरविज्ञेयर मणी इमस्तिं उब्जाणे ग्रत्ताएात्रं विणोदेि राज्ञा ॥ [निःश्वस्य] वयस्य यदुच्यते रन्ध्रोषपातिनोऽनर्थास्तदव्य (१)* ईदृशानि तस्याः तपस्विन्याः भागधेयानि । (२)” भूयोऽपि लंधितः एष शकुन्तलापातन न जाने कथं चिकित्सितव्यो भविष्यति (३)* यत् देवः श्राज्ञापयति । (४)* कृतं भवता निम्र्मक्षिकं साम्प्रतं शि शिरविच्छेदरमणीये तस्मिनुयाने श्रात्मानं विनोट्य Digitzed by ७-100