पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ -० शकुन्तला । षष्ठोऽङ्क ० धीवरकः ॥ [नामरकं प्रणाम्य] (१) भट्टके तव केलकेि सम्पदं मम जीवेिद [इति पादयोः पतति] नागरकः ॥ (२) उत्थेहि उत्थेकेि एशे हि भणिा घुडुलीग्रश्रमु छसम्मिदो पारितोशिम्रो र यसकहीकिदो ता गेह्य श्क्कं । [धीवराय कटकं ददाति] धीवरकः ॥ [सरुषं प्रतिगृहा] (३) अणुगदिोन्हि । ज्ञालुकः ॥ (8) एशे काखु रञ्जा तधा एाम अणुगदि । शू ऽतदा शु लादो श्रीदालिनम्र त्यिकन्ध शमाल्लोबिद । सूचकः ॥ (५) लाघउत्त पालिटूणा कधदि । मालिहल्लदणीणा तेण अङ्गुलीग्राणा शामिणो बङमदेणा होट्व्वं । . नागरकः ॥ (६) एा तस्मेि भट्टिणो महारिरुरदाति एा परिदोसो उभौ ॥ (७) किं एाम । (१) भर्तः तव कृत्रिमं साम्प्रतं मम जीवितं । (३) ” उत्तिष्ठ उत्तिष्ठ एष हि भत्री अङ्गुलीयकमूल्यसम्मितः परितोषज्ञत् ते प्रसादीकृतः तावन् गृहापाः एकं । (३)” अनुगृहीतोस्मि । (8)' रुष खस्तु रज्ञा कधा नाम अनुगृहीतः । यत्नः शृलाट्वतार्य स्तिस्कन्थे समारोपितः । (५)" रा द्रषुत्रः परितोषणा कथयति। महारेखरवेन तन्नझुलीयकेन्म स्वासि बहुमतन्म भवितव्यं । (६)” ननु तस्मिन् भर्तुः मारखरख्यमिति न ष रितोषः । इति किं पुनः ()':'किं नाम । : : ' : -":: Digitized by (Google