पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० -० शकुन्तला । षष्ठोऽङ्क ’०- । प्रविशति नागरकः पश्चाद्वाङबन्धनं पुरुषमादाय रक्षिागौ च। रक्षिाणौ ॥ [पुरुषं ताडयिवा] (१) णडे कुम्भिलम्रा कधछि कहिं तर एशे मकालदणाभाशुले उक्किमणामक्खले राम्रकीम्रडुलीग्रा धीवरकः ॥ [भीतिनातिकेन] (२) यसीदतु मे भावमिस्सा रुग्गे ईदिशश्श प्रकञ्ज्ञश्श ण कालको रकः ॥ (३) किनु क्खु शोठ्णे बंम्हणे शि त्ति कटुग्र रणा दे ष धीवरकः ॥ (४) शुणाध दाव रुग्गे शक्कावदालवाशी धीवले । प्राकृ०=संस्कृ० ॥ (१) हाडे कुम्भिल्लक कथंय कुत्र वया तन्महार त्रभासुरं उत्कीनामाक्षरं राजकीयाहुरीयकं समासादितं ।(२) प्रसीदतां मे भावमिश्रौ। ग्रहं ईदृशस्याकार्यस्य न कारकः । (३) किनु खलु शो भनो ब्राझणोति इति कृत्वा राज्ञा तुभ्यं प्रतिग्रहो दत्तः । (४)' शृणुतं तावन् घकं शक्रावतारवासी धीवरः । Direct,Google