पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । पञ्चमोऽङ्कः ०-- शाङ्गरवः ॥ [सरोषं निवृत्य] श्राः पुरोभागिनि किमिदं स्वातल्य मवलम्बसे । [शकुन्तला भीता वेपते] शाङ्गरवः ॥ शृणोतु भवती यदि यथा वदति क्षितिपस्तथा त्वमसि किं पुनरुत्कुलया त्वया। श्रथ च वेत्सि शुचिव्रतमात्मनः पतिगृहे तव दास्यमपि क्षमं ॥ तिष्ठ साधयामो वयं । राज्ञा । भोस्तपस्विन् किमत्र भवतीं विप्रल्नभसे कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कज्ञान्येव । वशिनामयरपरिग्रहसंप्रेषपराङ्मुखी वृत्तिः ॥ शाङ्गरवः ॥ यदिं पुनः पूर्ववृत्तं व्यासङ्गविस्मृतं भवेत् । तदा कथ मधम्मन्भारादारयारत्यागः । राजा ॥ [पुरोधस्तं प्रति] भवन्तमेव गुरुलाघवं पृच्छामि मूहः स्यामहमेषा वा वदन्मिथ्येति संशये । दारत्यगी भवाम्याचा परस्त्रास्यशपाशुलः । पुरोधाः ॥ [विचार्य] यदि तावदेवं क्रियते राज्ञा ॥ श्रनुशास्तु गुरुः । १०७ राजाi। कुत इदं । पुरोधाः ॥ वं साधुनिमित्तिकेरादिष्टपूर्वः प्रथममेवोभयचक्रवर्तिबं पुत्रं जन्नयिष्यसि । स चन्मुनिदौहित्रस्तछांक्षणोपपन्नो भवति ततः प्रत्य Direct,Google