पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । पञ्चमोऽङ्कः • शकुत्तला मूर्तिमतीवःप्रक्रिया । चिरस्य-वाच्यं न गतः प्रजापति ॥ • तदिदानीन्तयन्नस्वयं-गृच्छतां सहधर्मचरणाविति गौतमी '। () भद्दमुक् वक्तुकामम्हि पा रश्रावयासोत्थि क गौतमी ॥ [कथयति] () क्षावक्खिम्रो गुरुग्रणो इमीम्र तुम्हे तं पुच्छ्यिा बन्धू। रुक्कक्कमणा वरि किं भएा.उणा रक्कमेक्कस्ति । शकुन्तला ॥ [श्रात्मगतं] (३) किं उणा श्रञ्ज्ञउत्तो भणिस्सदि राजा ॥ [सशङ्कमाकुलमाकर्ण] श्रये किमिदमुपन्यस्तं शकुन्तला ॥ [आत्मगतं] (४) सावलेबी से वधावक्खेबो । शाङ्गरवः । किन्नाम किमिदमुपन्यस्तमिति । ननु भवानेव सुभगं लाकवृत्तान्तान्नष्णातः सतीमपि ज्ञातिकुलेकसंश्रयां (१)” भद्रमुख वतुकामास्मि न राज्ञावकाशोऽस्ति कथयितुमि ति । (२)” नावेशिलो शुरुन्मेऽन्वया युवां न.पृष्ठ बन्धूनुः । एकेकेन वृतौ किं भणतं:कुमरकैकस्मिन् ॥ ()* किं पुन्छन्नप्पुत्रो भणिष्यति । (४)* सावलेपस्तस्य वचनावचीयः । Digitized by Google