पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला,। चतुर्थे ऽङ्ख ० शकुन्तला . [श्रालिङ्गनमभिनीय सास्र] (१) वच्छ् किं में सक्छ वासपरिवाणीं ध्रणुबन्धसि पं अचिरपसूोबरदार जणाणी विणा जधा मर वदिोसि तधा दाणिग्यि मधा विरदिं तादो चित्तइस्सदि [इति रुदती प्रस्थिता] वास्यं कुरु स्थिरतया शिथिलानुबन्धे यस्मिन्नलक्षित्वन्नतोत्रतभूमिभागे. ... .:१५:५,.. मार्गे:पदानिः खलुःति विषसीभवति शाङ्गरवः । भगवत्रुदाकाशं स्निग्धोऽसुगन्यत इति नीतिः स्मर्यतां तदिदं सरसीतीरमत्र नः सन्दिश्य प्रतिग्तुमर्हसि । कण्वः । तेन िइमां ब्रीरवृक्षच्झायामाश्रयासः । [सव्व तथा नाटयति] अनुसूया ॥ (२) सकेि शो यस्तमपदे धत्थि को बिः चित्तवन्तो (१)* वत्स किं मां सहवासपरित्यागिनीं. अनुबन्धयसि ननु ऋछि प्रसूतोपरतया अन्नन्या विमा यथा मया वर्द्धितोसि तषेधदानीमपि मषा विररुितं तातः चिन्तयिष्यति तावत् नियुक्तः । () सखि अस्माकमाझ मपदे अस्ति कोपि चित्तवान् Dotect,Google