पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । चतुर्थे ऽङ्कः ० सख्यौ ॥ (१) अग्रे दाणि जागो कस्तिं समण्यिदो .[इति वास्यं सृजत ] काएंवः ॥ अनुसूये प्रियम्वद श्रत्त रादतन्न ननु भवताभ्यामव शकु न्तला स्थिरी कर्त्तव्या । [सव्र्व परिक्रामति] शकुन्तला । (२) ताद् रसा उग्रपञ्जान्तग्रारिणा गब्भहारर्मन्यरा मग्रंवह जा सुहंप्यसवा होइ तदा मे किचि पित्राणिवेघणाश्तुत्रं विस ८४ काणवः ॥ वत्स नेदं विस्मरिष्यामि । शकुन्तला ॥ [गतिभेदं पयिवा] (३) अम्मो को णु क्खु सो प दक्कतो विघ मे पुणो पुणो वसणान्ते सञ्छादि [परिवृत्यावलोकयति] यस्य वया ब्राणाविशोषणमिङ्गदीनां तेलं न्यसिच्यत मुखे कुशसूचिविदे श्यामाकमुष्टिपरिवतिको जाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते । (१)' श्रयमिदानीं जनः कस्मिन् समर्पितः । (३) तात रुषा उठजप पर्यन्तचारिणी गब्भारमन्यरा मृगावधूर्यदा सुखप्रसवा भवति तदा मे कि चित् प्रियनिवेदनहेतुकं विसर्जयिष्य । (३)* श्रो को नु खलु रुष पदाक्रान्तः इव मे पुनः पुनः वसनाते सञ्जति । ofact, Google