पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७8 सकामो दाणि कामो भोटु तणा सुडग्रिा पिम्रतही असच्छसन्धे तस्तिं पदं कारिदा । अधवा एा तस्स रातिणो श्रबाहो दुव्वासास्राबो काखु परुवदि। ग्राधा कधं दाणि सी राक्षसी तादिसादं मतिम्र रुतिकस्स बि कालस्त वात्तामेत्तकम्यि एा विसळेतदि । [विचित्य] ता इो घविा एाङ्गुलीग्रग्रे से विसञ्ज्ञामि ति । धवा नियूटुरसीलर तबस्सिम्रणे केा घब्भत्थीम्रडु णं सहीगामी दोसो त्ति ववसिाम्रो बि पारेरम् तादका स्स दुस्सन्तपंरिणीदं धावणासत्तं सउत्तलं णिवेदिटुं ता न्य दाणि किं णु क्खु ग्रम्हहिं करणीयं । प्रविशति प्रियम्वदा ।। प्रियम्वदा ॥ (१) अणुसू तुवर तुवर संउत्तला पत्थाणकोटूरु लाइं सज्जीकरीश्रति । ग्रनुसूया ॥ [सविस्मयं] (२) कधं विग्र ।

सकामः इदानीं कामो भवतु येन शुढष्ट्या प्रियसखी ग्रसत्यसन्धे तस्मिन् पदं कारिता। अथवा न तस्य राजर्षेरपराधो टुब्वीसःशापः खतुप्रभवति। अन्यथा कथं इदानीं स राजर्षिः तादृशानि मन्त्रयित्वा तस्यापि काल स्य वाक्तीमात्रकामपि न विसृजति तावदितोऽभिज्ञान्नाङ्गरीयकं यस्या वि सृजामि इति । घयवा निष्ठुरशीले तपस्विजन कोऽभ्यध्यतां ननु सखी गामीदोषः इति व्यवसिते ऽपि पारयाव: तातकण्वस्य दुष्मन्तपरिणी तां श्रापन्नसत्वां शकुन्तलां निवेदयितुं तावत् अत्र इदानीं किं नु खलु श्रावाभ्यां.करणीयं । (१)” अनुसूये त्वर त्वर शकुन्तलायाः प्रस्थानकौ तृकुलानि सब्जीक्रियते । (२)' कथमिव Dritect,Google