पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शकुन्तला। चतुर्थी ऽङ्ग अपिच । कर्कन्धूनामुपरि तुनिं रञ्जयत्यग्रसन्ध्या ! : : दाब्र्भ मुचत्युठापटलं वीतनिद्रो मयूर । । : वेदिप्रान्तात् खुरविलिखितादुत्थितश्चैष सम्यः । । पश्चाधिर्भवति कृरिणाः स्वाङ्गमायच्छ्मान ॥ अपिच । । पादन्यासं क्षितिधरगुसोड्रि कृत्वा सुमेरो क्रान्तं येन, क्षतितमसा मध्यमे धाम विष्णोः । सोऽयं चन्द्रः पतति गगणादत्यशेषेर्मयूखेः श्रत्याभिर्भवति मरुतामप्यपभ्रंसनिष्ठा ॥ ७०३ अनुसूया ॥ [स्वगतं] (१ ) श्वग्यि एाम विसयपरंमुरुस्स जणास्स दं एा विदित्रं ज्ञाधा तणारा सउत्तला श्रणाञ्जमाअरेिदं ति । शिष्यः ॥ यावदुपस्थितां होमवेलां गुरवे निवेदयामि । [इति निष्क्रान्तः] अनुसूया।॥(३) णं पक्षाट्वेला ता लङ लङ पडिबुढामि । धरुवा पडिबुढाबि किं करंइस्तं एं मे उचिदेतुं पादंकरणीसुं हत्था पसरन्ति । राज्ञा शकुन्तलायाः घनार्यमाकारितं ति। लघुलघु प्रतिबुद्धास्मि । अथवा प्रतिबुद्यापि किं करिष्यामि न से उचितेषु प्रभातकरणयिषु हस्ती प्रसरतः । Digitized by Google