पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• शकुन्तला । चतुर्थी ऽङ्क • अनुसूया ॥ [का दत्वा](१) सहि अदिधिणा विश्र णिवेदिदं प्रियम्वदा ॥ (२) एं उग्रं जेव गच्झम् श्रधवा उडर सििदा सउत्तला [विचिन्त्य श्रां ज्ञातं] श्रज्ज्ञ उणा असमिदिा धिष्णा अनुसूया ॥ (३) तणा हि भोटु रुतिरहिं कुसुमेहिं पयोश्रणं [इति प्रस्थिते] [पुनर्नेपथ्ये] श्राः कथमतिथिं मां परिभवसि विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपागतं । स्मरिष्यति त्वां न स बोधितो पि सन् कथां प्रमत्तः प्रथमोदितामिव [ऊंभ श्रुत्वा विषऐसे] प्रियम्वदा ॥ (४) ही डी तं जेव संवुक्तं ऊँ मा चितिदं क अनुसूया।[पुरोऽवलोकय](५)णा क्खु स्किस्सिम्पि वा सोडु (१)” सखि अतिथिना इव निवेदितं । (२)' ननु उटजमव ग चाव अथवा उटजे सन्निहिता शकुन्तला अग्य पुनरसन्नितिा हदयेन । (३)” तेन हि भवतु तः कुसुमैः प्रयोजनं । (8)” हाधिक् हाधिक् त देव संवृत्तं यदाया चितितं कस्मिन्नपि पूज्ञाई घपरदा धन्यरुट्या श कुन्तला प्रियसखी। (५)' न खलु यस्मिन् कस्मिन्नपि वा एष दुव्र्वासा सुलभकोपो महर्षिः तथा धविरामपादत्वरया गत्या प्रतिनिवृत्तः । Digitized by Google